________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५११
[विशेष वचन ]
१. कुत्रेति कैश्चिदिष्यते । भाष्यकारस्य पुनरसाधुरेव । इह तु कुहशब्दो भाषाया
1
मप्याह - वृद्धप्रयुक्तश्च दृश्यते ( दु० टी० ) ।
२. छन्दस्येवेत्यन्य इति । सर्ववर्मणस्तु वचनाद् भाषायामप्यवसीयते (वि० प०) । [रूपसिद्धि]
१. कुह । कस्मिन् इति । किम् + ङि + ह । प्रकृत सूत्र से 'ह' प्रत्यय, विभक्तिलोप, तहोः कुः' (२/३/३३) से किम् शब्द को 'कु' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा “अव्ययाच्च” (२/४/४) से उसका लुक् || ३९७। ३९८. अत् क्व च [२/६/३२]
[सूत्रार्थ]
सप्तम्यन्त किम्-शब्द से ‘अत्' प्रत्यय तथा किम् को क्व आदेश होता है ।। ३९८। [दु० वृ०]
किमः : सप्तम्यन्ताद् अद् भवति, क्वादेशश्च । कस्मिन् क्व ॥ ३९८ | [दु० टी०]
अत् क्व च । क्वेत्यकार उच्चारणार्थः । कुरिति कृते उवर्णस्त्वोत्वमापद्यते ।। ३९८। [क० च०]
अत् क्व च । क्वेत्यकार उच्चारणार्थः । आदेशोऽयं न तु प्रत्ययः, “नस्तु क्वचित्” इति ज्ञापकात् । ‘अत्’ पुनः प्रत्यय एव, सप्तम्यन्ताद् विधानात् । कुरिति कृते असवर्णे वत्वे क्वेति सिद्धं स्यात् । " " उवर्णस्त्वोत्वमापाद्यः” इति क्वादेशः ।। ३९८ ।
[समीक्षा]
सप्तम्यन्त ‘किम्' शब्द से अत्-प्रत्ययान्त 'क्व' शब्द का सांधुत्व दोनों ही व्याकरणों में दिखाया गया है । पाणिनि तथा कातन्त्रकार दोनों ने क्व आदेश एवं अत् प्रत्यय किया है । पाणिनि का सूत्र है - " किमोऽत्, क्वाति” (अ०५ / ३ /१२, ७/२/१०५) । यहाँ की प्रक्रिया में साम्य प्रतीत होता है, क्योंकि 'क्व + अ' से 'क्व' शब्दरूप सिद्ध करने के लिए वकारोत्तरवर्ती अ को उभयत्र उच्चारणार्थ स्वीकार
१. वस्तुतः यहाँ " वमुवर्ण: " ( १/२/९) से उ के स्थान में वृ आदेश का पाठ होना चाहिए, ओ आदेश का नहीं ।