________________
५०४
कातन्त्रव्याकरणम्
तत्रेत्यनुवर्तनात् । तकारो वर्णश्चेत् कथं बहुवचनम् ? सत्यम्, विभक्तिसंज्ञकेषु यास्तकारव्यक्तय इति विवक्षया वर्णग्रहणे तदादावित्येके । एतथेति । सर्वनामत्वात् प्रकारे था ||३९३।
[वि०प०]
तेषु० । तेष्विति नेदं तच्छब्दस्य रूपम्, अपि तु तकारशब्दस्य सप्तम्या बहुवचनमित्याह - तकारादिष्विति ।।३९३ ।
[क० च०]
तेषु० । तुशब्दश्छन्दोऽर्थः । तेष्विति नायं तच्छब्दः पूर्ववस्तुपरामर्शकः । तत्रेत्यनुवर्तनेनैव तदर्थस्य सिद्धत्वात् । तर्हि किं बहुवचनेन चेद् विभक्तिसंज्ञेषु यस्तकारस्तेष्वित्याशयेनाह - तेषु तकारादिष्विति । अकारतामिति भावप्रत्ययबलात् समुदायस्यायमादेशः । अथैवं ":" (२/३/१९) सूत्रे दोषस्तथापि भावप्रत्ययस्य निर्दिष्टत्वात् । नैवम्, न तत्र साक्षन्निर्दिष्टः किन्त्वधिकारप्राप्तः ।। ३९३।
[समीक्षा]
'अतः, अत्र' इत्यादि शब्दों के साधनार्थ 'एतद्' शब्द को अकारादेश दोनों ही व्याकरणों में किया गया है । पाणिनि ने इस आदेश के साथ शकारानुबन्ध को सवदिशार्थ योजित किया है - "एतदोऽश्" (अ० ५/३/५)।
[रूपसिद्धि]
१. अतः । एतस्माद् इति । एतद् +ङस् +तस् । 'एतद्' शब्द से पञ्चम्यर्थ में "पञ्चम्यास्तस्” (२/६/२८) सूत्र द्वारा 'तस्' प्रत्यय तथा प्रकृतसूत्र द्वारा एतद् शब्द को 'अ' आदेश।
२. अत्र | एतस्मिन् इति । एतद् +ङि +त्र । 'एतद्' शब्द से सप्तम्यर्थ में "त्र सप्तम्याः" (२/६/२९) सूत्र द्वारा 'त्र' प्रत्यय तथा प्रकृत सूत्र द्वारा 'एतद्' शब्द को 'अ' आदेश ।।३९३।
३९४ . पञ्चम्यास्तस् [२।६।२८] [सूत्रार्थ]
'द्वि' - आदि से भिन्न सर्वनामसंज्ञक शब्दों से तथा पञ्चम्यन्त बहु शब्द से 'तस्' प्रत्यय होता है ||३९४।