________________
४५८
कातन्वव्याकरणम् ११-१३. ताम्बूलिकः । ताम्बूलयोगेन चरति । ताम्बूल +इकण् +सि | मार्दङ्गिकः। मृदङ्गशिल्पयोगेन चरति । मृदङ्ग +इकण् +सि | पाणविकः । पणवशिल्पयोगेन चरति । पणव +इकण् +सि । पूर्ववत् ।
१४-१५. दौवारिकः । द्वारनियोगयोगेन चरति । द्वार +इकण्+सि |शौल्कशालिकः । शुल्कशालानियोगयोगेन चरति । शुल्कशाला + इकण् +सि | पूर्ववत् ।
१६-१७. द्विशौर्पिकः। द्विशूर्पण क्रीतः । द्विशूर्प + इकण् +सि | साहसिकः । सहस्रेण क्रीतः । सहन +इकण् +सि । पूर्ववत् ।
१८-२०. कार्षापणिकः । कार्षापणमर्हति । कार्षापण +इकण् +सि । तौमरिकः । तोमरायुधमर्हति । तोमर +इकण् +सि । चाक्रिकः । चक्रायुधमर्हति । चक्र +इकण् +सि | पूर्ववत् ।
२१. कौद्दालिकः । कुद्दालेन खनति । कुद्दाल +इकण् +सि ।
२२-२४. औजसिकःशूरः ।ओजसा वर्तते ।ओजस् +इकण् +सि | साहसिकश्चौरः । सहसा वर्तते । सहस्+इकण् +सि | आम्भसिकः । अम्भसा वर्तते । अम्भस् +इकण् +सि । पूर्ववत् ।
विशेष – 'उञ्छति, करोति, हन्ति, तिष्ठति' आदि अर्थों में इकण् प्रत्यय का वर्णन व्याख्याकारों ने प्रस्तुत किया है ।। ३७४ । ३७५. नावस्तार्ये विषाद् वध्ये तुलया संमितेऽपि च ।
तत्र साधौ यः [२/६/९] [सूत्रार्थ]
तृतीयान्त नौशब्द से तार्य अर्थ में, तृतीयान्त विषशब्द से वध्य अर्थ में तृतीयान्त तुलाशब्द से सम्मित अर्थ में तथा सप्तम्यन्त शब्द से साधु अर्थ में यप्रत्यय होता है ||३७५।
[दु० वृ०]
नावस्तृतीयान्तात् तार्येऽर्थे विषात् तृतीयान्ताद् वध्येऽर्थे तुलयेति तृतीयान्तात् सम्मितेऽर्थे अपि च तत्रेति सप्तम्यन्तात् साधावर्थे यप्रत्ययो भवति । नावा तार्यम्नाव्यम् । विषेण वध्यो विष्यः । तुलया सम्मितं तुल्यम् । कर्मणि साधुः कर्मण्यः । अपि चेति वचनाद् गिरिणा तुल्यो हस्तीति गिरितुल्यः । तुल्यः सदृश इत्यन्ये । कुशलो योगो हितश्च साधुरुच्यते ।। ३७५।