________________
૪૪૮
कातन्त्रव्याकरणम्
३. लोकोपचाराद् ग्रहणसिद्धौ लुगविधाने च तथाऽन्येऽपि दर्शिताः (दु० टी० ) ।
४. रञ्जिरयमनेकार्थो दृश्यते । तद् यथा
-
आसक्तौ ......, वर्णविशेषे.......
वर्णान्तरापादने च (वि० प० ) ।
५. ‘तत्र जातः, तत्र भवः' आदि अर्थों में अण् प्रत्यय के विधान की चर्चा
व्याख्याकारों ने की है || ३७३ |
=
३७४. तेन दीव्यति संसृष्टं तरतीकणू चरत्यपि । पण्याच्छिल्पान्नियोगाच्च क्रीतादेरायुधादपि ॥ [२/६/८]
[ सूत्रार्थ]
जिससे दीव्यति = द्यूतक्रीडा की जाती है, जिससे संसृष्ट= मिला होता है, जिससे तरति = पार होता है, जिससे चरति = विचरण करता है, उससे तथा पण्य विक्रेय वस्तुञ्ों से, शिल्प = वाद्य आदि व्यवसाय से, नियोग = नियन्त्रण कार्य से, आयुध से व्यवहार अर्थ में एवं क्रीत अर्थ में भी इकण् प्रत्यय होता है || ३७४ |
[दु० वृ०]
तेन दीव्यति, तेन संसृष्टम्, तेन तरति तेन चरत्यपि, अभेदोपचारवृत्तेः पण्याच्छिल्पान्नियोगाच्च यथासंबन्धं क्रीतादेरायुधादपि अभेदोपचारवृत्तेरिकण् भवति । अक्षैर्दीव्यतीति आक्षिकः । दध्ना संसृष्टम् - दाधिकम् । एवं मारीचिकम् । गोपुच्छेन तरति - गौपुच्छिकः । एवं काण्डप्लविको नद्याः । आश्वमेधिको ब्रह्महत्यायाः । शकटेन चरति शाकटिकः । एवं घण्टिकः, प्लविकः । शृङ्गवेरेण चरति शाङ्गवेरिकः । ताम्बूलपण्ययोगात् ताम्बूलिकः । मृदङ्गशिल्पयोगात् - मार्दङ्गिकः । एवं पाणविकः । द्वारनियोगयोगात् - दौवारिकः । एवं शौक्लशालिकः । द्विशूर्पेण क्रीतः द्विशौर्पिकः ! एवं साहस्रिकः । कार्षापणम् अर्हति कार्षापणिकः । तोमरायुधयोगात् तौमरिकः । एवं चाक्रिकः । क्रीतादेरप्यभेदमपेक्ष्य पञ्चमी । क्रियाविर्भावश्च स्पष्टार्थः । कुद्दालेन खनति कौद्दालिकः । ओजः सहोम्भसा वर्तते । औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः इत्यादि || ३७४ | [दु० टी०]
तेनेति । तेनेति तृतीयानिर्देशः । दीव्यतीत्यादयः इकणोऽर्थाः, ततस्तृतीयान्तादिष्वर्थेष्विकण् भवति । दीव्यतीत्यादीनां तु कर्तृवचनत्वात् करणे चेयं तृतीया हेत्वर्थे