________________
कातन्त्रव्याकरणम्
सति, मुख्यत्वम् । तर्हि तत्राप्युपाधिर्दातव्यः, नैवम् । तथापि 'ऐन्द्रो मन्त्रः' इत्यत्राव्याप्तिः स्यात् । अधीतिरिति ज्ञानविशेषेऽध्ययनविशेष वर्तते न तु सामान्ये | तस्येति षष्ठ्यन्तमनुकृत्य लुप्तपञ्चम्येकवचनम् । एवमादिरित्यादि | एवम्प्रकार आदिर्यस्येति शब्दगणस्य एवम्प्रकार आदिर्यस्यार्थगणस्येत्याह -शब्दार्थयोरित्यादि ।
ननु कथमर्थसङ्गतिः, पञ्चम्या अघटनात् । अर्थगणपक्षे न ह्यर्थगणात् प्रत्ययः किन्तु शब्दगणादेव, अर्थस्तावदणोऽभिधेय एव ? सत्यम् । “ल्यब्लोपे पञ्चम्युपसंख्यानम्" (का० वृ० २/३/२८) इति । तथा ह्येवमादिगणमवलम्ब्याण् प्रत्ययः शब्दगणप्रकृतित्वे नानात्वादर्थगणद्वारा वा उच्यते नापरा गतिरिति । चक्षुषेति तृतीयान्ते एव-म्प्रकाराद् गृह्यते । एवम्प्रकारार्थे स्यात्, एवं सर्वत्र बोध्यम्, तर्हि पूरणे किम् ? सत्यम् । अन्यप्रत्ययश्च कृतः स्यात्, तदा 'तत्र भवः' इत्यनयोरयं भेदो योग्यतयापि भव इति वक्तुं पार्यते । यथा मगध्यपदेनैतद्देशस्थोऽप्युच्यते, विनावनिजात इति न स्यादिति । यद् वा भावः सन् सत्तायोगी जातिर्जननसाधक इति । तथाहि मधुरायां भवो यः सोऽत्र वृक्षायोगी तस्यात्र भव इति वक्तुं युज्यते । अत्र जात इति वक्तुं पार्यत एव ।। ३७३ ।
[समीक्षा]
पाणिनि ने 'राग-नक्षत्र-समूह-देवता' आदि अर्थों में अण्-प्रत्यय का विधान दशाधिक सूत्रों द्वारा किया है, जबकि कातन्त्रकार ने प्रकृत एक ही सूत्र में सात अर्थों को पढ़कर 'आदि'-शब्द के निर्देश से लाघव अपनाया है | पाणिनि के सूत्र हैं - "तेन रक्तं रागात्, नक्षत्रेण युक्तः कालः, साऽस्य देवता, तस्य समूहः, तदधीते तद् वेद, तत्र जातः, तत्र भवः, तत आगतः, तेन प्रोक्तम्, तस्वेदम्' (अ०४/२/ १,३,२४,३७,५९; ३/२५,५३,७४,१०१,१२०)। इस प्रकार सूत्रभेद की दृष्टि से पाणिनीय व्याकरण में गौरव स्पष्ट है ।
[रूपसिद्धि]
१. कौसुम्भम् । कुसुम्भेन रक्तम् | कुसुम्भ + अण् + सु | "वृद्धिरादौ सणे" (२/६/४७) से आदि स्वर उ को वृद्धि औ, "इवर्णावर्णयोर्लोपः स्वरे ये च" (२/६/४४) से भकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१) से 'कौसुम्भ' की लिङ्गसंज्ञा, प्रथमाविभक्ति -एकवचन में सिप्रत्यय तथा "अकारादसंबुद्धौ मुश्च" (२/२/७) से 'मु'-आगम तथा सिलोप |