________________
कातन्त्रव्याकरणम्
तद्धितप्रत्ययादग्रतो व्यक्तिबलात् प्रत्ययार्थवाचकेन भावशब्देन युक्तार्थतायां विभक्तिलोपे सति पश्चात् तद्धितोत्पत्तिरिति अव्ययीभावात् प्रत्यय इति कुतो व्यङ्गवैकल्यम् । इदमप्यसङ्गतम् । न हि प्रत्ययानुत्पत्तौ तदर्थवाचकेन सह युक्तार्थता संभवतीति । मूर्खास्तु बुद्धावकारान्तत्वमारोप्य प्रत्युदाहर्तव्यमित्याहुः । अन्ये तु 'उपकुम्भकम्' इति चारुतरं प्रत्युदाहर्तव्यमिति । इदं तु प्रथमाकाङ्क्षायाम्, किन्तु यदा अव्ययीभावो नास्ति तदा स्वार्थे कप्रत्ययोऽपि नास्तीत्याहुः ।
वस्तुतस्तु षष्ट्यन्तादपि तद्धितोत्पत्तिपक्षं “तत्वौ भावे" (२।६।१३) इत्यस्य टीकायां वक्ष्यति । तन्मते यथा 'नाना' इत्यस्य भावो नानात्वमिति, तथा 'उपकुम्भता' इति प्रत्युदाहणमिति। यद् वा कुत्सितम् उपकुम्भम् उपकुम्भकम् इति व्यावृत्तिः । परमार्थतस्तु ‘उपकुम्भता' इत्यत्र यदि व्यङ्गवैकल्यादेव तद्धितप्रत्ययस्य स्थानेऽम् न भविष्यति के विभक्तिग्रहणेन इत्युच्यते, तदा “अन्यस्माल्लुक्" (२।४।३) इत्यत्र तृतीयासप्तधारेव लोपः स्यादिति विभक्तिग्रहणमेव भद्रमुत्पश्यामः । अथवा विभक्तिग्रहणसत्त्वे विहितविशेषणत्वम् । तदभावेऽकारान्तात् परस्य प्रत्ययस्य अम् भवेदिति प्राञ्चः । नासत्त्वस्येति । ननु कथमिदमुक्तम्,यावता 'समीपं पश्य' इत्यादौ असत्त्वस्यापि कारकत्वं दृश्यते ? सत्यम् । अत्रापि समीपगतवस्तुनः क्रियानिमित्तत्वमुपचर्यते इत्यदोषः । प्रत्ययत्वस्यापीति । ननु सर्वसादृश्याद् यस्य प्रत्ययत्वं विभक्तित्वं च संभवति, तस्यैव भविष्यति, किं विभक्तिग्रहणेन ? सत्यम् । व्याप्तिन्यायात् प्रत्ययमात्रस्यापि ग्रहणं संभाव्यते इति । वस्तुतस्तु उत्तरार्थमेव विभक्तिग्रहणमित्युक्तमेव ।।२८६ ।
[समीक्षा]
'उपकुम्भ + सि' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य सि - प्रत्यय (पाणिनि - सुप्रत्यय) के स्थान में अम्' आदेश करके 'उपकुम्भम्' शब्दरूप सिद्ध करते हैं | पाणिनि का सूत्र है – “नाव्ययीभावादतोऽस्त्वपञ्चम्याः" (अ० २४।८३) । पाणिनि ने पूर्ववर्ती सूत्र “अव्ययादाप्सुपः" (अ० २।४।८२) से प्राप्त सुब्लुक् का निषेध करते हुए अम् - आदेश का विधान किया है, जो उनकी सूत्ररचनाशैली के अनुसार आवश्यक था | कातन्त्रकार ने विभक्त्यर्थ या कारकप्रकरण
९. अथ तत्रैव विभक्तिग्रहणं क्रियतामित्याह - अथवेति ।