________________
४२८
कातन्वव्याकरणम् वैण्यशब्दोऽत्र पठ्यते । वैणिर्नाम राजर्षिस्तस्यापत्यं वैण्यायनः । गगदिराकृतिगणत्वात् । स्वराणामादावाद् वृद्धिमतो ण्यो भवति । शप आश्रये इति शापायनः, आत्रेयश्चेत्, अन्यत्र शापिः । पुंसि जातेति । जातस्यापत्यं जातायनः । पुंसीति किम् ? जाताया अपत्यं जातेयः । भारद्वाजायन आत्रेयश्चेत् । अन्यत्र भारद्वाजः, ऋषि-वचनत्वादण् । भर्ग त्रैगर्ते इति भार्गायणः । त्रैगर्त इति किम् ? भागिरिति । अन्यथा नडापेक्षया एक एव शब्दो विप्रतिपद्यत इति । इष्टविषयत्वादिति । इष्टः प्रयोगो विषयो यस्य तस्य भावस्तत्त्वं तस्माद् इति शेषः ।गोत्रादिभूतादित्यस्य प्रत्युदाहरणमाह-कुओ नामेति । पौत्रादावित्यस्य तु प्रथमापत्यं कौञ्जिरिति ।।३६९।
[वि० प०]
कुनादेः। तदन्तादिति आयनणन्तादित्यर्थः । प्राङ् नडादिरिति कुाद्यन्तर्गणो नडादिस्ततः प्रागित्यर्थः ।।३६९।
[क० च०]
कुत्रा०। अत्रापि कुञ्जादेरिति गणस्यैकत्वादाह-गणादिति । तदन्तादिति स एवार नण् अन्तो यस्येति तस्मात् कुञाद्यन्तर्गणान्नडादेः प्राक्तनाद् गणात् । 'कुञ्ज, ब्रन, शङ्ख, भस्मन्, गण, लोमन्, शट, शाक, शुण्डा, शुभ्र, विपाश, स्कन्द, स्कम्भ' इत्येतस्मात् त्रयोदशशब्दाद् आयनणन्ताण्ण्य इत्यर्थः । द्वाभ्यां प्रत्ययाभ्यामेकमेवापत्यमुच्यते । नडादिति सिद्धे वृत्तावादिग्रहणं गणपरिग्रहार्थम् । अन्यथा नडापेक्षया एक एव शब्दो विप्रतिपद्यते इति । इष्टविषयत्वादिति । इष्टः प्रयोगो विषयो यस्य तस्य भावस्तत्त्वं तस्मादिति शेषः । गोत्रादिभूतादित्यस्य प्रत्युदाहरणमाह - कुञ्जो नामेति । पौत्रादावित्यस्य तु प्रथमापत्यं कौजिरिति ।
[अन्यपुस्तकपाठान्तरम्] - कुञा० । प्राङ् नडादेरिति प्राङ्नडादित्युक्ते सिध्यति यदादिग्रहणं तद् व्याप्यर्थम् । टीकायामयमर्थः- नडादित्युक्ते नडस्याव्यवहितं यत् तदेव प्राप्यते । आदिग्रहणे सति बहुव्रीहिणा सामान्य उक्तः । अतो नडादेः सामान्यगृहीतत्वात् पूर्वमपि सामान्यं स्यादित्यादिग्रहणम् । स्मृत इत्यादि । सोऽनुभूतः प्राक् स एव स्मर्यते ततोऽत्र प्राप्तं स्यात् ।।३६९।