________________
४२१
नामचतुष्टयाम्पाये पष्ठस्तद्धितपादः ४. पदसंस्कारकं हि व्याकरणम् (दु० टी०)।
५.आद्येनैव प्रत्ययेनापतनार्थ उक्तः,पुनःप्रत्ययविधानं प्रशंसाथमव प्रतिपादयतीति भावः (वि० प०)।
[रूपसिद्धि]
१. औपगवः । उपगोरपत्यम् । उपगु+ ङस् + अण् । प्रकृत सूत्र से 'अण्' प्रत्यय, णकारानुबन्ध से "वृद्धिरादौ सणे" (२/६/४९) से आदि वृद्धि, "उवर्णस्त्वोत्वमापाद्यः" (२/६/४६) से उ को ओ, “कार्याववावावादेशौ०" (२१६/४८) से ओ को अव्, 'औपगव' शब्द की लिङ्गसंज्ञा, प्रथमा- एकवचन में सि - प्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से विसर्गादेश ।
२. पाण्डवः । पाण्डोरपत्यम् । पाण्डु +ङस् +अण् । प्रकृत सूत्र से अण् प्रत्यय, आदिवृद्धि, उ को ओ, ओ को अव्, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसगदिश ।
३. आश्वपतः। अश्वपतेरपत्यम् । अश्वपति+ङस् + अण् । अण्प्रत्यय, वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से तकारोत्तरवर्ती इकार का लोप तथा विभक्तिकार्य ।
४. शैवः। शिवस्यापत्यम् । शिव+ ङस् +अण । अण् प्रत्यय, आदिवृद्धि, अकारलोप तथा विभक्तिकार्य ।
___५. प्रौष्ठः । प्रोष्ठस्यापत्यम् । प्रोष्ठ + ङस् + अण् । अण् प्रत्यय, आदिवृद्धि, अकारलोप अवं विभक्तिकार्य ।।३६७।
३६८. ण्य गगदिः [२/६/२] (सूत्रार्थ) .
अपत्यार्थ की विवक्षा में गर्गादिगणपठित शब्दों से ‘ण्य' प्रत्यय होता है ।।३६८। [दु० वृ०]
गगदिर्गणादपत्येऽभिधेये ण्यो भवति । गर्गस्यापत्यम् - गार्यः । एवं वात्स्यः। गोत्रादिभूतादेव पौत्रादावेवापत्येऽभिधानात् । अन्यत्र गार्गिः। अनन्तरोऽपि । रामो जामदग्न्यः, व्यासः पाराशर्यः, अर्जुनः कार्तवीर्यः इत्यपि दृश्यते । जामदग्नः, पाराशर इति च । गर्गादिराकृतिगणोऽयम् ॥३६८।