________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
वशात् नञ्साहचर्याद् वेति । स्वर इति किमर्थम् ? कुग्रामः । रथवदयोश्चाभिधानात्कुत्सितो रथः कद्रथः कुत्सितो वदः कद्वदः । पचाद्यजन्तोऽयम् । तृणे जातौ । कुत्सितं तृणं कत्तृणम् । रूढित्वात् तृणविशेष एवोच्यते च कुत्सितास्त्रयः कत्त्रयः, कुत्रयः । 'कवत्रयः' इत्यपि दृश्यते ।। ३६१ ।
[क० च०]
कोः : कत् । कुशब्दस्य पृथिवीवाचकस्य न भवति, उत्तरत्रेषदर्थे कुशब्दस्य विशेषणाद् अव्ययस्यैव ग्रहणात् । दृष्टाधिकारवशेन नञ्साहचर्याद् वा । स्वर इति किम् ? कुग्रामः । रथवदयोश्चाभिधानात् कुत्सितो रथः कद्रथः । कुत्सितो वदः कद्वदः । पचाद्यजन्तः । तृणे च जातौ - कुत्सितं तृणं कत्तृणम्, तृणविशेष एवोच्यते । त्रिशब्दे च - कुत्सितास्त्रयः कत्त्रयः, कवत्रयः, कुत्रयः इत्यादि दृश्यते इति टीका | "नस्य तत्पुरुषे” (२/५/२२ ) इत्यत्र तत्पुरुषानुवृत्तिफलमाह - तत्पुरुष इति किमिति ।। ३६१ । [समीक्षा]
तत्पुरुष समास में कुत्सितार्थक 'कु' शब्द का 'कत्' आदेश दोनों ही व्याकरणों में किया गया है और इस प्रकार 'कदश्वः, कदुष्ट्र: ' शब्दरूप सिद्ध हुए हैं। पाणिनि ने एतदर्थ अनेक सूत्र बनाए हैं, परन्तु कातन्त्र के व्याख्याकारों ने 'कद्रथः, कत्तृणम्' आदि प्रयोगों की सिद्धि अभिधान के बल पर की है । पाणिनि के हैं- "को: कत् सूत्र तत्पुरुषेऽचि, रथवदयोश्च, तृणे च जातौ का पथ्यक्षयोः " (अ०६ / ३ / १०१ – १०४) ।
"
३९९
[रूपसिद्धि]
T
१ . कदश्वः । कुत्सितोऽश्वः । कु + अश्व + सि । तत्पुरुष समास, विभक्तिलोप, स्वर के पर में रहने पर प्रकृत सूत्र से कु को कत् आदेश, लिङ्गसंज्ञा, तथा स् को विसगदिश ।
सिप्रत्यय
२. कदुष्ट्रः । कुत्सित उष्ट्रः । कु + उष्ट्र + सि । तत्पुरुष समास, विभक्तिलोप, स्वर के परवर्ती होने पर प्रकृत सूत्र से कु को कत् आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य || ३६१ ।