________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
[दु० टी०]
आकारो० | तुल्याधिकरणग्रहणं कर्मधारयनिवृत्त्यर्थम् । महांश्चासौ देवश्चेति, महद् वक्त्रमस्येति विग्रहः । च्व्यन्तस्येत्यादि । अमहान् महान् सम्पन्नो महद्भूतश्चन्द्रमाः इति । अमहान् महतः प्रकृतिभूतोऽतीतः अमहान् महत्येवेति भिन्नार्थत्वादेव च्छ्यन्तसमासोऽत्र नित्योऽसौ प्रकृतेः कर्तृत्वम् अर्थान्महत्त्वेनेति । कथं पुंवद्भावः - अमहती महती सप्पन्ना महद्भूता स्त्री । महान् हि नित्यम् अमहति वृत्तः समुद्भूतवाची । भूतशब्दोऽत्र शयितवदनतीतत्वादेकार्थे वार्यते, तेन विकारस्यात्र कर्तृत्वम् अर्थान्महतीति गम्यतेऽभेदेऽत्र चिः । उक्तं च
-
३९१
-
अवस्थापजहत्पूर्वी संस्पृशन् धर्ममुत्तरम् । संमूर्च्छित इवार्थात्मा जायमानोऽभिधीयते ॥
भेदविवक्षायां च अगोमती गोमती सम्पन्ना गोमतीभूतेति । गौणमुख्यार्थबाचित्वाच्छब्दो वा स तथोच्यते ।
स तत्र नाश्रितो यस्मात् पुंवद्भावः प्रवर्तते ॥
अन्य आह - महत्त्वं महत्त्वेन वा प्राप्तो महद्भूतः खलु प्राप्तावपि हि भूधातुः क्रियाविशेषणं वेति । जातीये च वक्तव्यम् - महाजातीयः । घासकरविशिष्टेषु पुंवच्चेत्येके । भिन्नाधिकरणार्थं चकारोऽयमन्वाचयशिष्टः । तेन महतो घासः महाघासस्तन्न वक्तव्यमित्याह-योगविभागादिति । समासशब्दस्य नित्यत्वाद् वा उदाहरणैरपि प्रपञ्चः साधित एव । यथा विद्यायोनिसम्बन्धिनि ऋकारान्ते द्वन्द्वे विद्यायोनिसम्बन्धिन ऋकारान्तस्य द्वन्द्वे आकाशे दृश्यते । होतापोतारौ, प्रशास्ताप्रतिपत्तारौ । योनिसंबन्धिनश्च - मातापितरौ, याताननान्दरौ। पुत्रे च पितापुत्रः, मातापुत्रौ ।
1
वेदे सहश्रुतानां देवतानां वादुवर्जितानां द्वन्द्वे उत्तरपदे आकारो भवति । सूर्याचन्द्रमसौ, मित्रावरुणौ । देवतानामित्येव - यूपऩमसौ । अवाधूनामित्येव - अग्निवायू, वाय्वग्नी । वेद इत्येव - शशिवैश्रवणां, स्कन्दविशाखौ । सहेत्येव - विष्णुशक्रौ । श्रुतानामित्येव चन्द्रसूर्यौ, दिवाकरनिशाकरी । अग्नेरावृद्ध्यादावुत्तरपदेऽ विष्णावाकारो न भवति - अग्निमारुतम्, अग्निशौरि । आद् वृद्ध्यादावित्येव - अग्नामरुतौ, अग्ना