________________
३५७
नामचतुष्टयाध्याये पचमः समासपादः [वि० प०]
अल्प० । तरग्रहणमित्यादि द्वयोरेकस्य निर्धारणे प्रायेण तरप्रत्ययस्य तमादौ विधानाद् द्विपदनियमार्थता ।। ३४९।
[समीक्षा]
'प्लक्ष + सि + न्यग्रोध + सि,शङ्ख + सि + दुन्दुभि + सि + वीणा + सि' इस स्थिति में द्वन्द्व समास के अनन्तर प्लक्ष, शङ्ख तथा वीणा शब्दों का पूर्वनिपात दोनों ही व्याकरणों में होता है, क्योंकि न्यग्रोध- दुन्दुभि' शब्दों की अपेक्षा उनमें स्वर कम हैं | पाणिनि का सूत्र है - "अल्पान्तरम्" (अ० २/२/३४) । अतः उभयत्र साम्य है ।
[रूपसिद्धि]
१. प्लक्षन्यग्रोधम् । प्लक्ष + ओस् + न्यग्रोध+ ओस् । प्लक्षन्यग्रोधयोः समाहारः । द्वन्द्वसमास, विभक्तिलोप, प्रकृत सूत्र से 'प्लक्ष' शब्द का पूर्वनिपात, लिङ्गसंज्ञा तथा विभक्तिकार्य।
२. धवाश्वकर्णम् । धव + ओस् + अश्वकर्ण + ओस् । धवाश्कर्णयोः समाहारः । द्वन्द्वसमास, विभक्तिलोप, ‘धव' शब्द का पूर्वनिपात, लिङ्गसंज्ञा तथा विभक्तिकार्य ।। ३४९।
३५०. यच्चार्चितं द्वयोः [२/५/१३] [सूत्रार्थ] द्वन्द्वसमासघटित दो पदों में अर्चितश्रेष्ठ का पूर्वनिपात होता है ।।३५०। [दु० वृ०]
तत्र द्वन्द्वे समासे द्वयोर्यदर्चितं तत् पूर्वं निपतति । देवदैत्यौ । वासुदेवार्जुनौ । व्यभिचरति च - नरनारायणौ । उमामहेश्वरौ । काकमयूरौ ।।३५०।
[दु० टी०]
यच्च० । अल्पस्वरतरमपि परत्वादयं बाधते । इह समासप्रकरणे यत् पूर्वमुक्तं तदेव पूर्वं निपतति क्रमेण, व्यतिक्रमेण प्रयोजनाभावात् ।। ३५०।
[समीक्षा]
'देव - दैत्य, वासुदेव - अर्जुन, मातृ-पितृ, श्रद्धा – मेधा, दीक्षा – तपस्' शब्दों का द्वन्द्व समास होने पर देव - वासुदेव आदि शब्दों का पूर्वनिपात इसलिए होता है