________________
३४३
नामचतुष्टयाध्याये पञ्चमः समासपादः हैमशब्दानुशासन - गतिक्वन्यस्तत्पुरुषः (३।१।४२)। मुग्धबोधव्याकरण- भिन्नान्यैकार्थद्वयापि संख्याव्ययादीनां च-ह-य-ष-ग-वाः ।
(सू० ३१८)। अग्निपुराण- स्यादष्टधा तत्पुरुषः, उत्तरपदार्थमुख्यः । (३५४ । ३, १८)। नारदपुराण- रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ।
___ व्याघ्रभी राजपुरुषोऽक्षशौण्डः (५२।९१-९२)। शब्दशक्तिप्रकाशिका - यदीयेन सुबर्थेन युतयद्बोधनक्षमः । यः समासस्तस्य तत्र स तत्पुरुष उच्यते (कारिका ३९) ।। ३४५ । ३४६. स्यातां यदि पदे दे तु यदि वा स्युर्बहून्यपि ।
तान्यन्यस्य पदस्यार्थे बहुव्रीहिः [२।५।९] [सूत्रार्थ]
विशेष्यविशेषणभावापन्न तथा अन्यपदार्थ को कहने वाले दो अथवा अधिक पदों के समास को बहुव्रीहि कहते हैं । अर्थात् उसकी बहुव्रीहिसंज्ञा होती है ।।३४६ ।
[दु० वृ०]
यत्र समास इति सम्बन्धः । आरूढो वानरो यं स आरूढवानरो वृक्षः । कृतः प्रणामो येन स कृतप्रणामो जनः । एवं दत्तभोजनोऽतिथिः । उच्छिन्नजनपदो देशः । चित्रगुर्देवदत्तः । बहूदका नदी । बहुपदेऽपि-मत्तबहुमातङ्गं वनम् । तथा उपगता दश एषाम् उपदशाः । एवम् आसन्नदशाः, आपन्नदशाः, अदूरदशाः, अधिकदशाः । ते पुनर्नवैकादश वा । त्रिर्दश परिमाणमेषां त्रिदशाः । दशशब्दः संख्याने वर्तते, परिमाणशब्दसान्निध्यात् । यथा पञ्च परिमाणमेषां पञ्चकाः शकुनयः । द्वौ वा त्रयो वा परिमाणमेषां द्वित्राः । भिन्नाधिकरणेऽपि-कण्ठेकालः, उरसिलोमा, उच्चैर्मुखः। अन्यपदार्थे प्रथमान्तेऽपि-सह पुत्रेणागतः सपुत्रकः। सह लोम्ना वर्तते सलोमकः। विद्यमानलोमकः इत्यर्थः । एवं सपक्षकः, सकण्टकः । ‘सहैव दशभिः पुत्रैभरि वहति गर्दभी' इति, अनभिधानात् । केशेषु च केशेषु च गृहीत्वा युद्धं वृत्तम्- 'केशाकेशि' । दण्डैश्च दण्डैश्च प्रहत्य युद्धं वृत्तम् – 'दण्डादण्डि' । बहुव्रीहिप्रदेशा:- "बहुव्रीहो" (२।१।३५) इत्येवमादयः। ॥३४६ ।