________________
कातन्त्रव्याकरणम्
३४५. विभक्तयो द्वितीयाया नाम्ना परपदेन तु।
समस्यन्ते समासो हि ज्ञेयस्तसुरुषः स च ॥ [२।५।८] [सूत्रार्थ]
परवर्ती पदों के साथ द्वितीयादि विभक्तियों का जो समास होता है, उसे तत्पुरुष कहते हैं। अर्थात् उसकी तत्पुरुषसंज्ञा होती है ।।३४५।
[दु० वृ०] यत्र समास इति संबन्धः।
द्वितीया- कष्टं श्रितः कष्टश्रितः। एवं कान्तारातीतः, नरकपतितः, ग्रामगतः, तरङ्गात्यस्तः, सुखप्राप्तः, दुःखापन्नः, ग्रामगमी, ग्रामागमी ।ओदनबुभुक्षुः । खट्वारूढो जाल्मः। अहरतिसृता मुहूर्ताः, अहःसंक्रान्ताः, रात्र्यारूढाः। मासप्रमितश्चन्द्रमाः, मुहुर्तसुखम्, सर्वराजकल्याणी। क्वचिद् वाक्यमेव-ओदनं भुक्तवान् ।
तृतीया- गिरिणा काणः गिरिकाणः, एवं धान्यार्थः मासपूर्व,: पितृसदृशः, पितृसमः, मासोनः, मासविकलः, असिकलहः। वानिपुणः, गुडमिश्रः, वाक्श्लक्ष्णः। तथा- राजहतः, नखनिर्भिन्नः, काकपेया नदी, बाष्पच्छेद्यानि तृणानि क्वचिन्न स्यात्काकेन पातव्या। क्वचित् स्यात् बुषोपेन्ध्यम्, घनघात्यम्, दध्मा उपसिक्त ओदनः। गुडेन मिश्रा धानाः ‘गुडधानाः' ।
चतुर्थी- गोभ्यो हितं गोहितम्। एवं गोसुखम्, कुबेरबलिः, गोरक्षितः, यूपाय दारु यूपदारु, देवदेयं पुष्पम्, ब्राह्मणदेयं धनम्, वरप्रदेया कन्या। क्वचिन्न स्यात्ब्राह्मणाय दातव्यम् । ब्राह्मणार्थः पूपः, ब्राह्मणार्था प्रपा, ब्राह्मणार्थं पयः । नित्यसमासः, सर्वलिङ्गता च।
पञ्चमी-वृकाद् भयम् 'वृकभयम्'। एवं वृकभीतः, वृकभीतिः, वृकभीः, ग्रामनिर्गतः, सुखापेतः, कल्पनापोढः, चक्रमुक्तः । मञ्चपतितः, तरङ्गापत्रस्तः ।
षष्ठी- राज्ञः पुरुषः ‘राजपुरुषः' । एवम् आत्मषष्ठः, भिक्षाद्वितीयः, वर्तमानसामीप्यम्, चन्दनगन्धः, नदीघोषः, कन्यारूपम्, स्तनस्पर्शः, फलरसः, ब्राह्मणस्य कर्तव्यम्। वृत्तिरपीष्यते। ब्राह्मणस्य कुर्वन् , ब्राह्मणस्य कुर्वाणो वाक्यमेव । तथा फालानां तृप्तः, छात्रस्योच्चैहमिति सापेक्षत्वात् । पलाशशातनम्, मातृस्मरणम्, सुरेश्वरः, राजपूजितः इत्यादिषु संबन्धषष्ट्या समास एवं ।