________________
नामचतुष्टयान्याये पथमः समासपादः
२७३ तानुमानं स्यात् ? सत्यम् । प्रधानत्वात् समासग्रहणानुवर्तने प्राप्ते यत्-तद्ग्रहणं दत्त्वा युक्तार्थग्रहणमनुवर्तते । तेनानुमीयते - प्रकृतिप्रत्यययोरपि युक्तार्थतास्तीति । तथा च,
ऐकार्य पृथगानां वृत्तिं युक्तार्थतां विदुः। शब्दानां शक्तिवैचित्र्यात् तत्समासादिषु स्मृतम् । पदानां प्रत्ययुर्योगाः समासाश्चेति वृत्तयः॥
(कात० परि०, स० -सू० १) इति ।। ३३९ । [समीक्षा]
'नील + सि + उत्पल + सि, राजन् + ङस् पुरुष + सि' आदि स्थिति में समास हो जाने पर 'सि, ङस्' आदि विभक्तियों का कातन्त्रकार के अनुसार लोप हो जाता है । पाणिनि समास हो जाने पर “कृत्तद्धितसमासाश्च" (अ० १।२।४५) से उसकी प्रातिपदिक संज्ञा करते हैं, उसके फलस्वरूप "सुपो धातुप्रातिपदिकयोः" (अ० २।४।७१) से सुप्-विभक्ति का लोप उपपन्न होता है।
पाणिनि ने "हलदन्तात् सप्तम्याः संज्ञायाम्, षष्ट्या आक्रोशे" (अ०६।३।९, २१) इत्यादि २४ सूत्रों द्वारा सप्तमी-षष्ठी आदि विभक्तियों का अलुक् दिखाया है, परन्तु शर्ववर्मा ने लोकव्यवहार के आधार पर इसे स्वीकार करके तदर्थ सूत्र नहीं बनाए । इसे वृत्तिकार दुर्गसिंह ने स्पष्ट करते हुए कहा है - "क्वचित्र लुप्यतेऽभिधानात् - कण्ठेकालः, उरसिलोमा इत्येवमादयः" । टीकाकार ने इसका विस्तार दिखाया है।
[विशेष वचन]
१. एकार्थीभावाद् विधिपक्षेऽपि मन्दधियां सुखार्थमेवेदमिति । विभक्तिर्यत्र लुप्यते स समास इति प्रायिकं चैतत्, स्थितायामपि विभक्तौ समासो दृश्यते । तदोभयपक्षेऽभिधानमेव प्रमाणम् (दु० टी०)।
२. आत्मनेपदम्, परस्मैपदम् । आत्मनेभाषः, परस्मैभाषः । व्युत्पत्तिस्तु यथा
कथञ्चित् (दु० टी०)। ३. समासराशिपक्षे तु स्वभावादेवमर्थे शब्दा एव वर्तन्त इति (दु० टी०)। ४. इत्येवमादय इति । अन्येऽप्यलुक्समासाः शिष्टप्रयोगानुसारेण वेदितव्या इति
(वि० प०)।