________________
२३०
कातन्त्रव्याकरणम्
न ।वर्णविधित्वात् स्थानिवदादेशो ह्यवर्णविधौ भवतीत्याह -विसर्जनीयोपचारादित्यादि । विसर्जनीयेन सहानयोरत्यन्तं ध्वनिकृतो भेदो नास्तीत्युपचारः प्रवर्तते इति भावः । भिन्नपदे णत्वप्रतिषेधार्थं समानपदग्रहणं कर्तव्यम् । यथा “रषाभ्यां नो णः समानपदे" (अ० ८।४।१) इति चोद्यम् । परिहारं च दर्शयति-कथमित्यादि । अपीत्यादि । शूर्पाकारा नखा यस्या इति विग्रहः । इत्यादयः इति । अन्येऽपि शिष्टप्रयोगानुसारेण वेदितव्या इति ।।३३३।
[क० च०]
रपृ० । इहानन्त्यग्रहणे सत्यपि समासेनैकपदे 'शूर्पणखा' इत्यादौ यद्यपि निर्विवादं णत्वं तथापि "समासान्तसमीपयोर्वा" (द्र०, कात० परि०, ण० ११) इत्यनेन णत्वविधानबलात् पदान्तरस्थनिमित्तात् णत्वं न भवति । अत एव 'शूर्पणखा' इत्यादौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य शूर्पभागस्य पदान्तत्वेन णत्वासिद्धौ अपिशब्दस्य बाहुल्यात् "पूर्वपदस्थेभ्यः संज्ञायाम्" (कात० परि०, ण० २) इति णत्वविधानार्थं प्रकारान्तरमाह ||३३३।
[समीक्षा]
'शीर् + नम्, तिसृ + नाम्, अh + न, मूर्खे + न,पुरुषे+न, हर् + अनम्' इत्यादि अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही न् को ण् आदेश करके 'शीर्णम्, तिसृणाम्, अhण, मूर्खेण, पुरुषेण, हरणम्' आदि शब्दरूप सिद्ध करते हैं । परन्तु पाणिनि ने णत्वादेश का ३९ सूत्रों में एक विस्तृत प्रकरण प्रस्तुत किया है - "रषाभ्यां नो णः समानपदे, अटकुप्वानुम्व्यवायेऽपि.....क्षुभ्नादिषु च" (अ० ८।४।१-३९)। दुर्गसिंह आदि व्याख्याकारों ने पाणिनीय अनेक सूत्रों का कार्य व्याख्याबल से सम्पन्न किया है । इस प्रकार कातन्त्रकार द्वारा एक ही सूत्र से सम्पादित णत्वविधि में परम लाघव कहा जा सकता है, जबकि पाणिनि द्वारा दर्शित प्रपञ्च गौरव का बोधक है ।
[विशेष वचन] १. वर्णग्रहणं दीर्घार्थम् (दु० टी०)।
२. यथा राजाश्रिताः प्रकृतयो राजकुलवद् उपचर्यन्ते, यथा वा गुरुवद् गुरुपुत्रेऽप्युपचारः इति । तथा विसर्जनीयसंभवयोर्जिह्वामूलीयोपध्मानीययोर्विसर्जनीयोपचार इति (दु० टी०)।