________________
२२४
कातन्त्रव्याकरणम्
प्रत्यूषयूषकषकोषविषाददोषाः पाषण्डषण्डभषभीष्मतुरुष्कनिष्काः । उन्मेषमेषतुषतोषरुषाभिलाषाः कल्माषमाषवुषवेषतुषाररोषाः ।।४। ईर्ष्या वाधुषिको योषिदभिषेकामिषद्विषः। निषेक ऐषमप्रेष्यौ मञ्जूषा त्रपुषी तृषा ।।५। विशेषः शेमुषी शिष्यः श्लेषः श्लेष्म विशेषणम् । शिरीषं सुषिरं शष्पं शीर्षं तालव्यशादयः ।।६। तालव्यान्ताश्च गीष्पाशो धूष्पाशो वृषदंशकः। दन्त्यादयो वसिष्ठश्च सुषमा सर्षपः स्नुषा ।।७। (वंग भाष्य) [रूपसिद्धि]
१. अग्निषु। अग्नि + सुप् । नामिसंज्ञक इकार से परवर्ती तथा सुप्प्रत्ययस्थ सकार को प्रकृत सूत्र द्वारा षकारादेश ।
२. वायुषु। वायु + सुप् । “स्वरोऽवर्णवर्णो नामी" (१।१।७) सूत्र से वायुशब्दघटित उकार की नामिसंज्ञा, उससे परवर्ती तथा सुप्प्रत्ययस्थ सकार को प्रकृत सूत्र द्वारा षकारादेश ।
३. दिक्षु । दिश् + सुप् । श् को क् आदेश, उससे परवर्ती सुप्प्रत्ययस्थ स् को मूर्धन्य ष्, 'क्-ष्' संयोग से क्ष् ।
४-५. गीर्षु । गिर् + सुप् । धूर्षु। धुर् + सुप् । र् की उपधा इ-उ को दीर्घ, रेफ से परवर्ती सुप्प्रत्ययस्थ स् को ष् आदेश ।
६. एषः। एतद् + सि । “त्यदादीनाम विभक्तौ" (२।३।२९) से द् को अ, "अकारे लोपम्" (२।१।१७) से तकारोत्तरवर्ती अकार का लोप, प्रकृत सूत्र से सकार को षकार तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
___७. सर्वेषाम् । सर्व + आम् । “सुरामि सर्वतः” (२।१।२९) से 'सु'-आगम, ‘धुटि बहुत्वे त्वे' (२।१।१९) से अ को ए तथा प्रकृत सूत्र से स् को ष् ।