________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
कथमुक्तम् अग्निर्वायुरित्यत्रैव स्यादिति द्व्यङ्गवैकल्यप्रसङ्गात् । स्थग्रहणस्थितावन्त्य एव व्यावृत्तिः, यथा सुपी : सुरिति ॥ ३३२ ॥
[समीक्षा]
'अग्नि + सु, दिक् + सु, गिर्+सु, एस + सि, सर्वे + स् + आम्, धनूं + सि, दोष् + सु, भीरु + स्थानम्, अङ्गुलि + सङ्गः, अग्नि + स्तोम:' इस स्थिति में दोनों ही शाब्दिक आचार्य दन्त्य सकार के स्थान में मूर्धन्य षकार आदेश करके 'अग्निषु, दिक्षु, गीर्षु, एषः, सर्वेषाम्, धनूंषि, दोष्षु, भीरुष्ठानम्, अङ्गुलिषङ्गः, अग्निष्टोमः ' शब्दरूपों की निष्पत्ति करते हैं । एतदर्थ पाणिनि ने तीन सूत्र बनाए हैं- “ इण्कोः, नुविसर्जनीय शर्व्यवायेऽपि, आदेशप्रत्यययोः " (अ० ८।३।५७-५९) ।
[विशेषवचन]
२२३
१. आगमग्रहणमिह मन्दधियां सुखप्रतिपत्त्यर्थम् एव (दु० टी० ) ।
२. उदाहरणप्रपञ्चस्तु मन्दधियां सुखार्थं दर्शितः (दु० टी० ) ।
३. अन्येऽप्येवं षत्वविषयाः शिष्टप्रयोगानुसारेण वेदितव्याः (वि० प० ) ।
४. परग्रहणमधिकद्योतनार्थम् (क० च० ) ।
५. सूत्रस्थ 'अपि' शब्द बहुलार्थक है, अतः 'भीरुष्ठानम्, अग्निष्टुत्, अग्नीषोमौ, ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः' आदि में भी मूर्धन्य षकारादेश प्रवृत्त होता है ।
६. स्वाभाविक मूर्धन्य षकारविशिष्ट शब्द -
पुष्पभूषणविषाणघोषकं दुष्- खपुष्करकरीषदुष्करम् | अम्बरीषपुरुषोषरौषधं वर्ष्म वर्षकलुषाणि किल्बिषम् || १ | गवेषितं गोष्पदभाष्यभेषजं हषीकमीषद् विषुवं विभीषणः । अमर्षपाषाणपुरीषमूषिका निषेधदुःषेधमृषाभिषङ्गिणः || २ | झषो मुष्कं ग्रीष्मप्रुषनिकषगण्डूषचषका तुराषाडाषाढौ विषविषदपीयूषभिषजः । कषायः कूष्माण्डं महिषवृषलव्योषदृषदः प्रदोषद्वेषोष्मप्लुषवृषनिषङ्गेषुपरुषाः ।। ३ ।