________________
२००
कातन्वव्याकरण
सूत्रस्य विषय इति । अत एव रुजन्ति चेतः प्रसभं ममाधयः' इति व्याप्यविवक्षाया सिद्धम् । परमतेऽत्र विशेषविवक्षा नास्तीति न षष्ठी । ननु पदि संबन्धविवराया सूत्रमिदं सुखार्थमुच्यते, तदा 'देवदत्तो यज्ञदत्तेन चौरस्य घातयति' इत्यत्र धातोरकर्मकत्वाद् अनिनन्तकर्तुः कर्मता स्यात् । 'देवदत्तेन चौरो हतः' इत्यत्र 'देवदत्तश्चौरस्य हतः' इति कर्तरि क्तः स्यात् । नैवम्, संबन्धविवक्षया प्राक् पदं निष्पाद्य पश्चात् कर्मत्वं तस्य विवक्षणीयमिति । जासिनिप्रहनीत्यादि । यद्यपि हन्तेरकारवतः इत्यस्य न विषयः पदान्तत्वात् निप्रशब्दस्यानुकरणत्वेनोपसर्गाभावाच्च । तथाप्यत एव निर्देशाण्णत्वमिति मैत्रेयः। विगृहीतसमस्तेत्यादि । विगृहीतौ पृथग्भूतावित्यर्थः ।
अत्र हेमकरः- विगृहीतश्च समस्तश्च विपर्यस्तश्चेति विशेष्यविवक्षया द्वन्द्व पश्चानिप्रशब्दाभ्यां सह विशेषणत्वेनान्वयाद् विगृहीतसमस्तविपर्यस्तयोरिति द्विवचनमिति, न तु समाहारद्वन्द्वे इतरेतरयोगे वा एकवचनबहुवचनप्रसङ्गः इति । यथा रक्तश्च विकारश्च रक्तविकारस्तद्धितः । वश्च मश्च वमसंयोग इति, तु कर्मधारयः । योऽसौ समस्तो नासौ विगृहीतः नासौ विपर्यस्त इति तुल्याधिकरणत्वाभावादित्याचष्टे । तन्न । भेदविवक्षया द्वन्द्वे कृते बहुवचनप्रसङ्गादर्थस्याभेदविवक्षायां द्वन्द्व एव न स्यादिति । तस्माद् विगृहीतौ च तौ समस्तौ चेति विगृहीतसमस्तौ पुनर्विगृहीतसमस्तौ च तौ विपर्यस्तौ चेति कर्मधारयगर्भ एव कर्मधारयः । यत्तु रक्तश्च विरक्तश्च तद्धित इति दृष्टान्तितम्, तत्रापि कर्मधारय एवेति वमसंयोगादित्यत्र व्याख्यातमिति ।।३२५/
[समीक्षा]
हिंसार्थक धातुओं के प्रयोग में कर्म में षष्ठी विभक्ति का विधान दोनों व्याकरणों में किया गया है । अन्तर यह है कि पाणिनि रुजार्थ तथा हिंसार्थ में भेद मानकर तदर्थ दो सूत्र बनाते हैं - "रुजार्थानां भाववचनानामज्वरेः, जासिनिप्रहणनाटकाथपिषां हिंसायाम"(अ० २।३।५४, ५६) । कातन्त्रकार ने रुजार्थ-हिंसार्थ को अभिन्न मानकर एक ही प्रकृत सूत्र बनाया है |
[विशेष वचन]
१. अज्वरेरिति प्रतिषेधश्च हिंसार्थग्रहणेन रुजार्थनामपि ग्रहणमस्ति । प्राण्युपघातस्य हिंसाया इहापि संभवात् (दु० टी०)।