________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१९७ [विशेष वचन] १. सतो गुणान्तराधानं प्रतियनः (दु० वृ०)। २. गुणान्तरपदेन धर्मान्तरमुच्यते (क० च०)। [रूपसिद्धि]
१. एधोदकस्योपस्कुरुते। एधोदक+ ङस् । एधगत उदक का गुणान्तराधान करता है । अर्थात् सुखाता है । अतः प्रकृत सूत्र द्वारा षष्ठी विभक्ति । “इस् स्य" (२।१।२२) से डस् को 'स्य' आदेश ।
प्रतियत्न अर्थ के विवक्षित न होने पर सूत्र की प्रवृत्ति नहीं होगी । अतः वहाँ कर्म में द्वितीया की जाती है - 'एधोदकमुपस्कुरुते' ।।३२४।
३२५. हिंसानामज्वरेः [२।४।४०] [सूत्रार्थ ] ज्वर्वर्जित अन्य हिंसार्थक धातुओं के कर्म में षष्ठी विभक्ति होती है ।।१२५॥ [दु० वृ०]
हिंसार्थानां धातूनां ज्वरिवर्जितानां प्रयोगे कर्मणि षष्ठी भवति । चौरस्य रुजति, दास्या आमयति, चौरस्योज्जासयति, चौरस्य निहन्ति, चौरस्य प्रणिहन्ति, चौरस्योन्नाटयति, चौरस्योत्क्लाथयति, चौरस्य पिनष्टि ।अनित्यमपि - चौरं रुजतीत्यादि । हिंसार्थानामिति किम् ? धानाः पिनष्टि । अज्वरेरिति किम् ? चौरं ज्वरयति । चौरस्य संतापयतीतीष्यत एव ।।३२५।
[दु० टी०]
हिंसा० । उज्जासयतीति । 'जसु हिंसायाम्, जसु ताडने' (९।९७, १३८) वा इनन्तः । उत्क्लाथयतीति । श्रथ क्रय क्लथ हिंसाः ' (१।५१६) इति घटादौ ‘घटादयो मानुबन्धाः' इति ह्रस्वं प्राप्नोति | सत्यम् । उत्क्लथनम् उत्क्लाथस्तं करोति इतीन् 'उत्क्लाथयति' । धानाः पिनष्टीति प्रत्युदाहरणं यथाकथंचिन्न पुनरिदं सूत्रव्यावृत्तिपरम् । किं तर्हि कर्मणि विहितायाः षष्ट्याः संबन्धषष्ठयाश्च साध्यभेदो नास्तीति प्रदर्शनमात्रं फलम् । धानानां पेषणं नहि संबन्धीति मन्यते । अज्वरेरिति प्रतिषेधश्च