________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१९५ तदभावादस्मन्मते पक्षे कथं कर्मत्वमित्याह – व्याप्यविवक्षेति। माणवकमुपनाथतीति पीडयतीत्यर्थः । पीडनप्रकारमेव कथयति । अङ्ग पुत्रकेति माणवकमुपनाथतीत्यत्र काशिकाप्रत्युदाहरणे शेषत्वाविवक्षाभावाद् व्यङ्गविकलतामाह-किञ्चेति । "व्यवहपणोः समर्थयोः" (अ० २।३।५७) इति पाणिनिः। अयमर्थः - द्यूते क्रयविक्रये च समर्थयोः समानार्थयोः कर्मणि षष्ठी भवति । तथा “दिवस्तदर्थस्य" (अ० २।३।५८) इत्यपरं सत्रम् । तदर्थस्य व्यवहारार्थस्य कर्मणि षष्ठी स्यादित्यर्थः । एतत्सूत्रद्वयंखण्डयति-तथेति । व्यवहारार्थानामिति । व्यवहारशब्देन द्यूतक्रयविक्रयमात्रपरिग्रहः । 'शतस्य व्यवहरति' इति शतस्य क्रयविक्रये नियुक्त इत्यर्थः ।।३२३।
[समीक्षा]
स्मरणार्थक धातुओं के कर्म में शेषविवक्षा में षष्ठी विभक्ति का विधान दोनों व्याकरणों में किया गया है | पाणिनि का सूत्र है - "अधीगर्थदयेशां कर्मणि" (अ० २१३१५२)। अन्तर यह है कि पाणिनि ने स्मरणार्थ के लिए 'अधीगर्थ' शब्द का प्रयोग किया है, जो व्याख्यागम्य है तथा इनके साथ 'दय-ईश' इन दो अन्य धातुओं का भी पाठ किया है, जबकि कातन्त्रकार इन धातुओं के कर्म में षष्ठी का विधान शेषविवक्षा से ही कर लेते हैं।
[विशेष वचन] १. संभ्रान्तिज्ञाने सर्पिषोऽसतः करणत्वाभावात् संबन्ध एव षष्ठी (दु० वृ०)। २. षष्ठीविधानप्रकरणमिदं मन्दधियां सुखार्थम् (दु० टी०, वि० प०)। ३. सभ्रान्तिज्ञानमज्ञानमेव, ज्ञानकार्याकरणात् (वि० प०)। [रूपसिद्धि]
१. मातुः स्मरति । मातृ + ङस् । माता का स्मरण करता है । यहाँ 'स्मृ' धातु का कर्म 'मातृ' है, अतः प्रकृत सूत्र द्वारा षष्ठी विभक्ति । "ऋदन्तात् सपूर्वः" (२।१।६३) से 'ऋ-अ' के स्थान में उकार तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
२.पितुरध्येति । पितृ + ङस् । पिता का स्मरण करता है । यहाँ अधि' उपसर्गपूर्वक 'इक् स्मरणे' धातु के कर्म 'पितृ' में प्रकृत सूत्र द्वारा षष्ठी विभक्ति का निर्देश । पूर्ववत् "ऋदन्तात् सपूर्वः' (२।१।६३) से 'ऋ-अ' के स्थान में उकार तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।।३२३।