________________
१८७
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१८७ [वि० प०]
निर्धा० । निर्धार्यते पृथक् क्रियते यस्मात् समुदायादेकदेशस्तनिर्धारणम् । तत् पुनर्जातिगुणक्रियाभिः संभवति । क्रमेणोदाहरति -पुरुषाणामित्यादि ।।३२१ ।
[क० च०]
निर्धा० । ननु निर्धारणं पृथक्करणं तच्चोभयनिष्ठमेव । ततश्च तस्मिन् द्योत्ये निर्धार्यभूतसम्पन्नक्षीरादिशब्दादपि कथं षष्ठी न स्यात् । अत एव “यतश्च निर्धारणम्" (अ० २।३।४१) इति परेण यद् ग्रहणमुपादीयते इत्याशङ्क्याह-निर्धार्यते इत्यादि । अपादाने विहितेन युटा यत इत्यस्यार्थो लब्धः इति भावः । ननु ‘यो भवतां चैत्रः स आगच्छतु' इत्यादौ चैत्रेण द्रव्यभूतेन कथं निर्धारणम् । हेमकरस्य तु मतेऽत्र निर्धारणं न संभवत्येव । तथाहि जातिमान्, गुणवान्, क्रियावांश्चापरेण गुणान्तरेण निर्धार्यते । यथा पुरुषाणां क्षत्रियः शूरः' इत्यत्र क्षत्रियजात्या निर्धारणेऽपि शौर्यगुणविशिष्टत्वेनैव ।
_ 'गवां कृष्णा' इत्यादौ कृष्णगुणेन निर्धारणेऽपि सम्पन्नक्षीरत्वेनैव । ‘गच्छतां धावन्तः शीघ्राः' इत्यत्र च क्रियया निर्धारणेऽपि शीघ्रत्वगुणेनैव । चैत्रस्य द्रव्यमात्रत्वान्न भवतीति भावः । कुलचन्द्रस्तु अस्त्येवात्र निर्धारणं षष्ठ्येवेत्येकं मतं मध्ययोगसम्बन्ध एव षष्ठी, किन्तु निर्धारणमित्यपरं मतमित्याचष्टे । महान्तस्तु अत्रापि चैत्रादीनां शब्दगुणेनैव निर्धारणं बोध्यम् । शब्दोऽर्थं प्रतिपादयन् आत्मानमपि प्रकाशयति प्रदीपवदिति न्यायात्, यो भवतां दण्डी' इत्यत्रापि दण्डसंबन्धरूपेण गुणेनैव निर्धारणम् । तथा च ‘कृत्तद्धितसमासेभ्यस्त्वतल्भ्यां संबन्धाभिधानमिति' वार्त्तिकम् ।। ३२१ ।
[समीक्षा]
निर्धारण = 'समुदाय से एकदेश को पृथक् करना' अर्थ में दोनों ही आचार्यों ने षष्ठी-सप्तमी विभक्तियों का विधान किया है । समुदाय से एकदेश का पृथक्करण जाति, गुण या क्रिया के द्वारा होता है । अतः तीन प्रकार के उदाहरण देखे जाते हैं। जाति के द्वारा पृथक्करण जैसे- 'मनुष्याणां क्षत्रियः शूरतमः' । गुणकृत पृथक्करण - ‘गवां कृष्णा सम्पन्नक्षीरतमा' | क्रियाकृत पृथक्करण – 'गच्छतां धावन्तः शीघ्राः' । एतदर्थ पाणिनि का सूत्र है - "यतश्च निर्धारणम्" (अ०.२।३।४३)।