________________
१८३
नामचतुष्टयाध्याये चतुर्थः कारकपादः नन्वेवं सति भुञ्जतो देवदत्तस्य भोजनेन चैत्रः सुखी भवतीत्यत्र शन्तृङन्तात् सप्तमी कथन्न स्याद् भावशब्दस्य क्रियाविशिष्टवाच्यत्वात् ? रात्यन् । श्या क्रियया क्रियान्तरं लक्ष्यते, सा यदि क्रियाविशिष्टवाचकपदेनैवोपस्थाप्यते न वन्यपदेन तदैवायं विधिरिष्यते इति । अत्र भुञ्जते इत्यस्य भोजनक्रियया सुखीभवनं न लक्ष्यते, किन्तु तृतीयान्तभोजनक्रियावाचकेनेति कथमस्य सूत्रस्य विषयः । 'पठता श्रुतम्, पचता कृतम्' इत्यत्र लक्षणविवक्षायां कुतो न स्यात्, सत्यम् । अभिधानाद् भिन्नकर्तृके विधिरयमेष्टव्यः ।अत एव भाषावृत्तिकृतापि शयानेन भुक्तमित्यभिधानान्न सप्तमीत्युक्तम् । ___ नन्वेवं सति छन्दः पठ्यते । ‘विप्राय भिक्षां ददाति' इत्यत्र भिन्नकर्तृक सप्तमी कथं न स्यात् । नैवम् । कतमोऽयं पूर्वपक्षः, यावता पठता श्रुतमित्यादिवदवापि अभिधानाश्रयणमेवोत्तरम्, । नन्वेककर्तृके त्वयि, सुप्ते त्वया कृतमित्यादौ कथं स्यात् ? सत्यम् । भिन्नकर्तृपदं भिन्नपदोपस्थापितकर्तृपरमिति न दोषः । एतत् सर्वं पूर्वतश्चकारानुवर्तनात् सिद्धमिति । अथवेति सजी। साहचर्याद् वेति । अत्र वाशब्दस्या) विवृणोति - अथवेत्यादि । ननु ‘गोषु दुह्यमानास्वागतः' इत्यादावागतादिपदस्य कथन्न विशेषणत्वम् इत्याह - विशेषणमित्यादि । प्रसिद्धति । पूर्वज्ञानविषयेत्यर्थः । : न काचिद् वस्तुक्षतिरिति । ननु कथमिदमुच्यते, यावला पाणिनिना सह विरोधः ? सत्यम् । यथाकथंचिद्रूपेण पदं निष्पाद्य पश्चात् तदर्थे लक्षणा कार्या । त्रिलोचनस्याप्ययमेवाशयः ।। ३१९।
[समीक्षा]
'गोषु दुह्यमानास्वागतः' आदि वाक्यों में दो-दो क्रियाएँ प्रयुक्त हैं, परन्तु एक क्रिया से दूसरी क्रिया लक्षित होती है, जैसे-गायों की दोहनक्रिया से देवदत्तादि की
आगमनक्रिया । दोहनक्रिया यतः गायों की है, अतः गोशब्द में सप्तपी विभक्ति का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - “यस्य च भावेन भौवलक्षणम्" (अ० २।३।३८)। कातन्त्रीय व्याख्याकारों ने सूत्रस्थ कालशब्द का उपादान अनर्थक माना है।
[विशेष वचन]
१. सूर्याचन्द्रमसोर्ग्रहनक्षत्राणां च परिस्पन्दोपचरित इह गृह्यते कालः । भावः, क्रिया, व्यापार इति पर्यायः (दु० टी०)।