________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः २-८. रन्धनाय स्थाली। रन्धन + 3 | श्राद्धाय निगल्हते। श्राद्ध +डे । युद्धाय संनझते ।युद्ध + |पत्ये शेते ।पति + डे | मूत्राय संकल्पते यवागूः, मूत्राय संपयते यवागूः। मूत्र + । वाताय कपिला विद्युत् । वात +3 । 'पत्ये' को छोड़कर सर्वत्र “डेर्यः" (२।१।२४) से 'हे' के स्थान में 'य' आदेश तथा “अकारो दीर्घं घोषवति" (२।१।१४) से पूर्व अकार को दीर्घ । पति + डे-ए' इस अवस्था में "इवर्णो यमसवर्णे न च परो लोप्यः" (१।२।८) सूत्र द्वारा इकार को एकारादेश ।।३१२)
३१३. तुमर्थाच्च भाववाचिनः [२।४।२८] [सूत्रार्थ]
'तुम्' प्रत्यय के समानार्थक जो भाववाची प्रत्यय, तदन्त लिङ्ग = प्रातिपदिक से चतुर्थी विभक्ति होती है ।।३१३ ।
[दु० वृ०]
तुमा समानार्थभाववाचिप्रत्ययान्ताल्लिङ्गाच्चतुर्थी भवति । "भाववाचिनश्च" (४।४।७०) इति वक्ष्यति । पाकाय व्रजति । पक्तये व्रजति । तुमर्थादिति किम् ? पाकस्य, त्यागस्य | एधेभ्यो व्रजति, फलेभ्यो व्रजति- तादर्थ्याच्चतुर्थ्या सिद्धम् ।।३१३।
[दु० टी०]
तुमर्थाच्च० । तुमर्थोऽर्थोऽस्येति गतार्थत्वाद् वृत्ती अर्थशब्दो न प्रयुज्यते इति हृदि कृत्वाह- तुमा समानार्थेति | भावं वक्तुं शीलमस्येति नाम्न्यजातौ णिनिः । येन विधिस्तदन्तस्येत्याह-भाववाचिप्रत्ययान्तादिति । क्रियया क्रियार्थोपपदभूतया तादर्थ्यस्य द्योतितत्वात् तादर्थ्य चतुर्थी न प्राप्नोति सम्बन्धलक्षणा षष्ठी प्राप्ता हेतुहेतुमद्भावविवक्षायां वा हेतौ तृतीया चतुर्थीयमुच्यते । भाववाचिन इति किमर्थम् ? कारकस्य व्रज्या ॥३१३।
[वि० प०]
तुम० । पाकाय व्रजतीत्यादि । एतेषु क्रियायां क्रियार्थायाम् उपपदे भविष्यदर्थे "भाववाचिनश्च" (४।४।७०) इति घञादिप्रत्ययः । एधेभ्य इत्यादि । एधानाहर्तुं व्रजतीति गम्यमानाहरणक्रियाभिसंबन्धात् कर्मत्वं प्राप्नोति । यथा प्रविश पिण्डी भक्षय' इति गम्यमानक्रियायोगात् पिण्डीमिति कर्मत्वं ततश्चतुर्थ्यर्थं ‘क्रियार्थक्रियोपपदस्य कर्मणि स्थानिनः' इति वक्तव्यम् ।