________________
१४१
नामचतुष्टयाध्याये चतुर्थः कारकपादः उपचारः क्रियत इत्याह - अर्थेन योगाभावादिति । अन्यशब्दस्यार्थेनान्यशब्दस्य वाच्यवाचकभावेन योगाभावादित्यर्थः । ननु तथापि शब्दान्तरस्य शब्दान्तरेण कथं योग इत्याह - तद्द्वारको हीत्यादि । अर्थद्वारक इत्यर्थः । ननु यदि अर्थद्वारक एव शब्दस्य शब्देन योग इत्युच्यते, तदा कथं दिगर्थे दिग्वाचकाः शब्दा उपचर्यन्ते' ग्रामादिशब्दस्यार्थेन दिगर्थस्य योगसंभवात् ? सत्यम् । 'ऋते' आदिशब्दस्य शब्दपरत्वाद् दिक्शब्दस्यार्थपरत्वेन वाक्यार्थस्य वैलक्षण्यं स्यादिति भयाद दिगर्थे दिग्वाचकाः शब्दा उपचर्यन्ते इति भावः । एवम् अन्यशब्दार्थेऽपि अन्यार्थवाचकाः शब्दा उपचर्यन्ते इति ।।३०६।
[समीक्षा]
अन्य आदि शब्दों के योग में पञ्चमी विभक्ति का विधान दोनों ही व्याकरणों में किया गया है | पाणिनि का सूत्र है- “अन्यारादितरर्तेदिक्शब्दाचूत्तरपदाजाहियुक्ते" (अ० २।३।२९)। इसमें 'अञ्चूत्तरपद' आदि कुछ निर्देश अधिक हैं, जिन्हें कातन्त्रव्याख्याकारों ने 'दिक्' शब्द की व्याख्या से समाहृत कर लिया है।
[रूपसिद्धि]
१. पूर्वो ग्रामात् । दिग्वाची पूर्व शब्द के प्रयोग में 'ग्राम' शब्द से पञ्चमी विभक्ति । ग्राम + ङसि । “इसिरात्" (२।१।२१) सूत्र द्वारा ङसि को आत्, “समानः सवणे दीर्धीभवति परश्च लोपम्" (१।२।१) से समानलक्षण दीर्घ एवं परवर्ती आकार का लोप।
२-८. उत्तरो ग्रामात् । ग्राम + ङसि । पूर्वो ग्रीष्माद् वसन्तः। ग्रीष्प + ङसि । इयमस्याः पूर्वा दिक्। इदम् (स्त्रीलिङ्ग) + ङसि । इतरो देवदत्तात् । देवदत्त + ङसि । ऋते देवदत्तात् । देवदत्त + ङसि । अन्यो देवदत्तात् । देवदत्त + ङसि । भिन्नो देवदत्तात् । देवदत्त + ङसि । यहाँ उत्तर, पूर्व, इतर, ऋते, अन्य तथा भिन्न शब्द के योग में पञ्चमी विभक्ति का विधान किया गया है।
१. केचितु दिगित्यर्थपरोऽयमित्युक्ते काष्ठा - आशाप्रभृतीनां दिगर्थत्वात् तद्योगे पञ्चमी कथन्न स्यात् । उच्यते - इतरान्यशब्दयोः प्रतियोगिवचनयोः साहचर्याद् दिग्वाचकानां पूर्वादीनां प्रतियोगिवचनानामेव ग्रहणमित्याहुः । ग्रामाद् दूरम्, ग्रामाद् विप्रकृष्टम् इत्यादिषु बुद्धिकृतापायस्य विद्यमानत्वात् पञ्चमी सिद्धेति । अथ संबन्धे षष्ठी स्यादेव - ग्रामस्य दूरमिति ।ऋणहेतौ पञ्चमी स्यादेव । यथा शताद् अवगृहीतोऽसि । भीतेः कणः, भीत्या कण इत्यादिष्वपि पञ्चमी-तृतीये सिद्धे अवधिभावस्य करणस्य च विवक्षितत्वात् । एते दूरान्तिकोपसन्नहेतावृणस्त्रीभ्यामसत्त्वे वेत्यादि व्यर्थं श्रीपतिना यदुक्तम् ।