________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१५-१६. एकः। एक+ सि । द्वौ । द्वि + औ । बहवः । बहु + जस् । ' एकद्वि-बहु' शब्दों की लिङ्गसंज्ञा, एकत्व - द्वित्व - बहुत्वसंख्यारूप लिङ्गार्थ तथा प्रकृत सूत्र द्वारा प्रथमा विभक्ति ॥ ३०२ ॥
३०३. आमन्त्रणे च [२|४|१८ ]
[ सूत्रार्थ ]
आमन्त्रण अर्थ में प्रथमा विभक्ति होती है || ३०३ |
१२७
[दु० वृ० ]
आमन्त्रणे चार्थे प्रथमा विभक्तिर्भवति । हे पुत्र ! हा पुत्र ! धिक् पुत्रौ ! है पुत्राः ! षष्ठ्यपवादोऽयम् ||३०३ । [दु० टी० ]
आम० । सिद्धस्याभिमुखीभावमात्रम् आमन्त्रणम् । न तु आमन्त्रणं वाक्यार्थ इति मतान्तरमेतत् । क्रियासंबन्धात् पूर्वमपि स्वगतधर्मातिरेके षष्ठी स्यादिति प्रथमा आरभ्यते ।। ३०३ ।
[वि० प० ]
आम० । अथ किमर्थमिदं यावता पूर्वेणैव सिध्यतीत्याह - षष्ठ्यपवादोऽयमिति । आमन्त्रणार्थस्य व्यतिरिक्तत्वाद् भेदलक्षणा षष्ठी स्यादिति भावः ।। ३०३ ।
[क० च० ]
आम० | आमन्त्रणार्थस्य व्यतिरिक्तत्वादित्यभिमुखीकरणस्य क्रियारूपत्वात् प्रातिपदिकार्थो न भवतीति भावः । ननु प्रथमयैवाभिमुख्यस्योक्तत्वात् कथं हे देवदत्त ! अभिमुखीभवेत्यादिप्रयोगः ? सत्यम् । हे देवदत्त ! इत्यत्र देवदत्तस्याभिमुख्यमिच्छतीत्यर्थः । अतोऽभिमुखीभवेति साध्यपददर्शनमुचितमिति । पृथग्योगश्च स्पष्टार्थ इति । हाशब्दादिप्रयोगे यथा द्वितीया न भवति तथा परसूत्रे वक्ष्यति ।। ३०३ ।
[समीक्षा]
पाणिनि ने “ संबोधने च " ।
" (अ० २।३।४७) सूत्र में जिस अर्थ के अभिधानार्थ ' संबोधन' शब्द का प्रयोग किया है, शर्ववर्मा ने उसे 'आमन्त्रण' शब्द से अभिव्यक्त
किया है।