________________
११०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. हारयति । कर्ता - देवदत्तः । कर्म-धनम् । देवदत्तो यज्ञदत्तेन धनं हारयति । ह + इन् + ति | "धातोश्च हेतौ" (३।२।१०) से 'इन्' प्रत्यय तथा विभक्तिकार्य ।
२. पावयति। कर्ता - यज्ञदत्तः। कर्म-शिष्यम् । यज्ञदत्तो गुरुणा शिष्यं पावयति । पू+ इन् + ति। इन् प्रत्यय तथा विभक्तिकार्य ।।३००।
३०१. तेषां परमुभयप्राप्तौ [२।४।१६] [सूत्रार्थ]
छह कारकों में से जहाँ दो कारक प्राप्त होते हैं, वहाँ परवर्ती कारक प्रवृत्त होता है ।।३०१।
[दु० वृ०]
तेषां कारकाणामुभयप्राप्तौ सत्यां यत् परं तद् भवति । ग्रामाय दत्वा तीर्थं गतः, सम्प्रदानमेव । कांस्यपात्र्यां भुङ्क्ते, अधिकरणमेव । मृदुना धनुषा शरान् क्षिपति, करणमेव । तरुं त्यजति खगः, कर्मैव | तथा गां दोग्धिः पयः, त्यजति दण्डं दण्डीति, कर्तेव । एवमन्येऽपि ।
[दु० टी०]
तेषाम् । कारकाणां सम्बन्धिन उभयस्य प्राप्तौ सत्याम् अर्थादकस्मिन्नेव संज्ञिनि परं भवति । अन्यथा सम्प्रदानादिसंज्ञा अनर्थिका स्यात् । 'ब्राह्मणाय गां ददाति' इत्यादिवाक्ये किमुभयस्य प्राप्तिर्यस्मिन् संज्ञिनि इति भिन्नाधिकरणबहुव्रीहिणा | ग्रामाय दत्वा तीर्थं गत इति धनादिकमिति संबन्धः । एवमन्येऽपि प्रयोगा योज्याः । लोके शास्त्रे च न संज्ञाया संज्ञान्तरस्य बाधा क्रियते । यथा- इन्द्रः, शक्रः पुरन्दरः इति । स्वरः समान इति ।कृत् कृत्य इति ।अतः परिभाषेयम् आरभ्यते इति । न च वक्तव्यम् - 'पूर्वपरयोः परविधिर्बलवान्' (कलाप०, पृ०२२१ -५०) इति भविष्यति । संज्ञासमावेशे हि तस्या व्यापारो नास्ति । अन्यथा घोषवत्संज्ञायाः परा धुट्संज्ञा । 'तद् गच्छति, मज्जति' घोषवति तृतीयो न स्यात् । घोषवत्संज्ञाया अवकाशोऽन्तस्थानुनासिकेषु धुसंज्ञायाश्चाघोषेष्विति । न च लक्षणमपनीय 'विवक्षातः कारकाणि भवन्ति' इति वक्तुं