________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
महान्तस्तु 'कुरून् सुप्तः' इत्यदृष्टपूर्वत्वादसाधुरित्याहुः । ‘मासमासयति’ इत्यादिकं तु दुहादिमध्ये पठनीयम् । अन्वयबोधे तान्येव पदानि समर्थानि न तु पदान्तराणीति न्यायात् ‘छात्रेण मासमासयति' इति न भवत्येव । अत एवोक्तन्यायात् कालादेरन्यत्र धातोर्व्याप्तिविवक्षा नाभिधीयत इति । ननु परेण द्वितीयैव विधीयते न तु कर्मसंज्ञा । तेन धातोरकर्मकत्वाद् भावेऽपि 'मासं सुप्यते, मासौ सुप्यते, मासान् सुप्यते' मासान् सुप्यते' इति प्रयोगाः साध्यन्ते । श्रीपतिनाप्येतत्प्रयोगसिंद्धये द्वितीयाविधानार्थम् “अभिविधौ कालाध्वमानात् ” ( कात० परि०, का० २९) इति सूत्रं प्रणीतम् । तद् अस्मन्मते साक्षाद् गम्यमानस्य धातोर्व्याप्तिविवक्षया सकर्मकत्वात् कथं भावे ‘मासं सुप्यते' इत्यादि प्रयोगः स्यात् ? सत्यम् । 'मासान् पच्यते' इत्यादिवत् प्रथमं भावे प्रत्ययः, पश्चात् कर्मादिनाऽन्वय इति न दोषः । ननु पाणिन्यादिमते कथमत्र भावे प्रत्ययः यावता कालाध्वभावदेशानां कर्मसंज्ञेति वक्तव्ये न कर्मसंज्ञाविषयः, ततश्च कर्मण्येव प्रत्ययः स्यात् ? सत्यम् । क्रियात्यन्तसंयोगे कर्मसंज्ञाविघातार्थं विधिरयमेष्टव्य इति श्रीपतिनापि सिद्धान्तितम् इति संक्षेपः || २९८ ।
९७
[समीक्षा]
—
क्रियाजन्यफलशालित्वं कर्मत्वम् । अर्थात् कर्ता के द्वारा विहित क्रिया से जन्य फल के आश्रय को कर्म कहते हैं । इसी अर्थ को प्रकृत सूत्र द्वारा स्पष्ट किया गया है । पाणिनि ने इसके लिए न्यूनतः ५ सूत्र बनाए हैं. १. “कर्तुरीप्सिततमं कर्म, २. तथायुक्तं चानीप्सितम् ३. अकथितं च, ४. गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां कर्ता स णौ, ५ अधिशीस्थासां कर्म" ( अ० १ |४| ४९, ५०, ५१, ५२, ४६ ) । इनके अतिरिक्त " आदिखाद्योः प्रतिषेधो वक्तव्यः" इत्यादि अनेक वार्त्तिक वचन उपलब्ध होते हैं । कातन्त्र के व्याख्याकारों ने इन सभी को अनावश्यक बताया है ।
सामान्यतया कर्म तीन प्रकार के होते हैं - १. निर्वर्त्य, २. विकार्य तथा
३. प्राप्य ।
-
१. निर्वर्त्यते निष्पाद्यते यत् तत् निर्वर्त्यम् । विस्तृत लक्षण इस प्रकार हैप्रकृतिभूतपदासमभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्योत्पत्तिरूपफलवत्त्वं निर्वर्त्यत्वम् । जैसे - कटं करोति ।