________________
६६
कातन्त्रव्याकरणम्
शब्दशक्तिप्रकाशिका - यत्क्रियायां यादृशार्थः सप्तम्या विग्रहस्थया । बोध्यस्तस्यां तदेवाधिकरणं नाम कारकम् ।। ( कारिका ७२ ) ।
[ रूपसिद्धि ]
१ . कटे आस्ते । औपश्लेषिक आधार । प्रकृत सूत्र से 'कट' की अधिकरणसंज्ञा तथा " शेषाः कर्मकरण०" (२।४।१९) इत्यादि से सप्तमी विभक्ति ।
२. तिलेषु तैलम् । अभिव्यापक आधार । 'तिल' की अधिकरणसंज्ञा तथा सप्तमी विभक्ति ।
३. दिवि देवाः। वैषयिक आधार । 'दिव्' की अधिकरण संज्ञा तथा सप्तमी विभक्ति का प्रयोग || २९६ ।
२९७ येन क्रियते तत् करणम् [ २|४|१२]
[ सूत्रार्थ ]
कर्ता जिसके द्वारा कोई क्रिया करता है, उसकी 'करण' संज्ञा होती है ।। २९७| [दु० वृ० ]
कर्त्रा येन क्रियते तत् कारकं करणसंज्ञं भवति । दात्रेण धान्यं लुनाति । मनसा मेरुं गच्छति । तथा पशुना रुद्रं यजते । प्रकृत्याभिरूपः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । शतेन परिक्रीतः । शताय परिक्रीतः । ' त्वं मासं कर्म करिष्यसि ' इति । प्रधानक्रियापेक्षं तादर्थ्यम् । करणप्रदेशाः " करणे तृतीया ” (२।४।१९)
इत्येवमादयः ।। २९७।
-
[दु० टी० ]
येन० । येन क्रियते इत्यनेनैतत् सूचितम् । क्रियासिद्धौ यत् प्रकृष्टोपकारकम्
अन्तरङ्गं तद् विवक्षितं करणमिति । तथा चाह -
कारकाव्यवधानेन
क्रियानिष्पत्तिकारणम् ।
यद् वै विवक्षितं तेषु करणं तत् प्रकीर्तितम् ॥