________________
परिशिष्टम् -१ सर्वनाम, नरवाहनः, नृनयनम् । क्षुभस्तृप्नुरिमाविह नृतिरभ्यासात् परोऽथ परिनदनम् । दुर्नद्धिदुर्नद्धोऽपि आचार्यादानभोगीनौ
नन्दिन्-नगर-निवेशा नर्तनगहने च नन्दनानूपौ। भानुनटाग्निनिवासा अयनमृचो नाम चाख्यायाम् । नरवाहनो नृनयनं क्षुम्नातिगणोऽयमाकृतिगणेयः॥३७॥
॥ इति महामहोपाध्यायत्रीश्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्तौ णत्वप्रकरणं समाप्तम् ॥