SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४३५ नामचतुष्टयाप्याये तृतीयो युष्मत्पादः [वि० प०] विराम० । एकापीयं सप्तमी अर्थवशाद् द्विधा भिद्यते, विरामस्याभावरूपत्वात् तत्कृतं पौर्वापर्यं नास्ति, विरामविषये व्यञ्जनादिषु च निमित्तेष्वित्याह - विराम इत्यादि । उपानदिति । उपपूर्वो नह बन्धने उपनह्यतीति क्विप् । नहिवृतिवृषिव्यषिरुचिसहितनिषु विवन्तेषु प्रादिकारकाणामेव दीर्घश्चेति वचनादुपसर्गस्य दीर्घत्वं यदि स्यादेरेव व्यञ्जनमभिप्रेयात् तदा 'विरामसुभेषु' इति विदध्यात् । न खलु सकारभकाराभ्यामन्यद् व्यञ्जनमस्ति इत्याह - व्यानमित्यादि । ‘अनडुहो भावः, उपानहो भावः, विदुषो भावः' इति विगृह्य "तत्वौ भावे" (२।६।१३) इति तप्रत्ययः । यकारेऽपि तर्हि प्राप्नोतीत्याह - येनेष्यते इति । तद्धितयकारस्याघुट्स्वरत्वं प्रतिपादितम् । ततो न तस्मिन् व्यञ्जनकार्यमित्यर्थः । अनडुह्यमिति साधावर्थे यप्रत्ययः ।।२६५। [क० च०] विराम० । विरमणं विरामः, अवसानमित्यर्थः । ननु सेर्व्यञ्जनत्वादेव सिध्यति किं विरामग्रहणेन ? सत्यम् । 'सर्वविधिभ्यो लोपविधिर्बलवान्' (का० परि० ३४) इति न्यायादसौ सिलोपे दकारो न स्यात् । न च प्रत्ययलोपलक्षणेन स्यादिति वाच्यम्, न वर्णाश्रये प्रत्ययलोपलक्षणमिति न्यायात् । उत्तरार्थं च, तेन ‘पञ्च, षड्' इत्यत्र जस्शसोलुंकि लिङ्गान्तनकारलोपो डत्वं च न स्यादिति शेषः। नहिवन्स्योरिकार उच्चारणार्थ आदेशस्यैकवर्णत्वात् । ननु किं वन्सिग्रहणं व्यंजनेऽनुषङ्गलोपे आन्तरतम्याद् "घुटां तृतीयः" (२।३।६०) इति कृते विरामे च वा विरामे सति सिद्धत्वात् ? सत्यम् । वन्सिग्रहणं विसर्जनीयस्य बाधनार्थं वन्स्यनडुहोस्तु विरामे नास्त्युदाहरणं पुंसि सौ नुरिति कृते संयोगान्तलोपेन बाधितत्वात् । नपुंसके च "विरामव्यजनादावुक्तम् " (२।३।६४) इत्यतिदेशेनैव सिद्धत्वादिति टीका । तेन 'सुविद्वत्, स्वनडुत्' इति वृत्तौ पाठो नास्तीति ।।२६५। [समीक्षा] 'स्वनड्वाह् (नपुंसकलिङ्ग) + सि, उपानह् + सि, उपानह् + भ्याम्, सुविद्वन्स् (नपुंसकलिङ्ग) + सि, सुविद्वन्स् + भ्याम्' इस अवस्था में कातन्त्रकार ने हकार - सकार को दकारादेश करके 'स्वनडुत्, स्वनडुद्भ्याम्, उपानत्, उपानद्भ्याम्, सुविद्वत्,
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy