SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्यापे तृतीयो पुष्पत्पादः अथ किमर्थं स्वरग्रहणम्, न चान्तरत्वाद् विभक्त्यनुवर्तनं भविष्यतीति वाच्यम्, तदा तिम्रचतम्रोरिति रेफान्तम् इति पूर्वसूत्रे निर्दिशेत्, इदमपि न कृतं स्यात् ! अथ तथापि स्वरग्रहणाभावे व्यञ्जने कथं न स्यादिति चेत्, “न नामि दीर्घ" (२।३।२७) इत्यत्र नकारयुक्ते आमि दीघनिषेधात् । अन्यथा न्वागी कृते व्यञ्जने परे रेफ एव स्याद् अतो दीर्घप्राप्तौ कुतो निषेधः सार्थक इति ? सत्यम् । इह स्वरग्रहणस्थितावेव पूर्वत्र विभक्तिग्रहणं सम्बन्धाधिकारनिवृत्त्यर्थमिति व्याख्यातुं शक्यते ! अन्यथा पूर्वत्र स्वराधिकारनिवृत्त्यर्थमेव विभक्तिग्रहणं कथं सम्बन्धाधिकारनिवृत्त्यर्थं भविष्यतीति हेमस्यायमाशयः ।। २४७ [समीक्षा] 'तिसृ + जम्-शस्, चतसृ + जस्-शस्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों क्र को 'र' आदेश करके 'तिनः , चतम्रः' शब्दरूप सिद्ध करते हैं। पाणिनि का सूत्र है – “अचि र अतः' (अ०७:२।१००) । अतः उभयत्र साम्य है । [रूपसिद्धि] १. तिनः। त्रि+जस्, शन् । “त्रिचतुरोः स्त्रियां तिल चतसृ विभक्ती" (२।३।२५) से तिस आदेश | प्रकृत सूत्र से ऋकार को रफार तथा "रेफसोविसर्जनीयः" (२!३!६३) से ‘स् को दिसगादेश । २ चतरः। चत्दार् + जस्, शस् । “विदतुरोः स्त्रियां तिथ चतसृ विभक्तो" (२३।२५) से चतसृ आदेश, प्रकृत सूत्र से ऋ को र् एवं स् को विसर्गादेश ||२४७। __२४८. न नामि दीर्घम् [२१३१२७] [सूत्रार्थ] नाम् (नुआगम् + षष्टीबहुवचन आम् प्रत्यय) परे रहते 'तिस- चतसृ' में ऋ को दीघदिश नहीं होता है ।!२४८। [दु. ४०] तौ तिसृचतम्रो दी न प्राप्नुतः सनाकमि परे । तिसृणाम्, चतसृणाम् ।।२४८। [दु० टी०] न नामि०। 'आमि न दीर्घम्' इत्युक्ते वचनात् रानौ भविष्यति ? सत्यम् । नकारोच्चारण ज्ञापयति - रत्वेन न्वागमो न बाध्यते, अन्यथा वाधकबाधनार्थो रादेशो
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy