________________
नामचतुष्टयाध्यापे तृतीयो पुष्पत्पादः अथ किमर्थं स्वरग्रहणम्, न चान्तरत्वाद् विभक्त्यनुवर्तनं भविष्यतीति वाच्यम्, तदा तिम्रचतम्रोरिति रेफान्तम् इति पूर्वसूत्रे निर्दिशेत्, इदमपि न कृतं स्यात् ! अथ तथापि स्वरग्रहणाभावे व्यञ्जने कथं न स्यादिति चेत्, “न नामि दीर्घ" (२।३।२७) इत्यत्र नकारयुक्ते आमि दीघनिषेधात् । अन्यथा न्वागी कृते व्यञ्जने परे रेफ एव स्याद् अतो दीर्घप्राप्तौ कुतो निषेधः सार्थक इति ? सत्यम् । इह स्वरग्रहणस्थितावेव पूर्वत्र विभक्तिग्रहणं सम्बन्धाधिकारनिवृत्त्यर्थमिति व्याख्यातुं शक्यते ! अन्यथा पूर्वत्र स्वराधिकारनिवृत्त्यर्थमेव विभक्तिग्रहणं कथं सम्बन्धाधिकारनिवृत्त्यर्थं भविष्यतीति हेमस्यायमाशयः ।। २४७
[समीक्षा]
'तिसृ + जम्-शस्, चतसृ + जस्-शस्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों क्र को 'र' आदेश करके 'तिनः , चतम्रः' शब्दरूप सिद्ध करते हैं। पाणिनि का सूत्र है – “अचि र अतः' (अ०७:२।१००) । अतः उभयत्र साम्य है ।
[रूपसिद्धि]
१. तिनः। त्रि+जस्, शन् । “त्रिचतुरोः स्त्रियां तिल चतसृ विभक्ती" (२।३।२५) से तिस आदेश | प्रकृत सूत्र से ऋकार को रफार तथा "रेफसोविसर्जनीयः" (२!३!६३) से ‘स् को दिसगादेश ।
२ चतरः। चत्दार् + जस्, शस् । “विदतुरोः स्त्रियां तिथ चतसृ विभक्तो" (२३।२५) से चतसृ आदेश, प्रकृत सूत्र से ऋ को र् एवं स् को विसर्गादेश ||२४७।
__२४८. न नामि दीर्घम् [२१३१२७] [सूत्रार्थ]
नाम् (नुआगम् + षष्टीबहुवचन आम् प्रत्यय) परे रहते 'तिस- चतसृ' में ऋ को दीघदिश नहीं होता है ।!२४८।
[दु. ४०] तौ तिसृचतम्रो दी न प्राप्नुतः सनाकमि परे । तिसृणाम्, चतसृणाम् ।।२४८। [दु० टी०]
न नामि०। 'आमि न दीर्घम्' इत्युक्ते वचनात् रानौ भविष्यति ? सत्यम् । नकारोच्चारण ज्ञापयति - रत्वेन न्वागमो न बाध्यते, अन्यथा वाधकबाधनार्थो रादेशो