________________
४०२
कातन्त्रव्याकरणम्
२४७. तौ रं स्वरे [२।३।२६] [सूत्रार्थ]
स्वरादिविभक्ति के परे रहते 'तिसृ- चतसृ’ आदेशघटित ऋ को र आदेश होता है ।।२४७।
[दु. वृ०]
तौ दिसृचतम्रौ रं प्राप्पुतो विभक्ति स्वरे । तिस:, चतनः ! बाधकबाधनार्थोऽयं योगः।।२४७।
[दु० टी०]
तौ० ! तद्ग्रहणं तिसृवतम्रोः कार्यित्वप्रतिपत्त्यर्थम् । अन्यथा त्रिचतुरोरेव कार्यितया प्रतीतयोरनुवृतिः स्यात् ततश्च तिसृचतम्रोरपवादो रादेशः स्यात्, नैवम् । रमिति कर्मपदं कर्तृपदमपेक्षते, कयं षष्ठयन्तयोस्त्रिचतुरोरनुवृत्तिः । अथ अर्थवशाद् विभक्तिविपरिणागश्चेत्, नैवम्, तिसृचतसृभ्यां कर्तृभ्यामर्थेन संबन्धात् । ननु तिसचतस्रोरपि साध्यतया निर्दिष्टे कथमिह सिद्धतयाऽवधा?, तस्मादनन्तरपरामर्शने तद्ग्रहणे सति निश्चयोऽस्तीति । ननु "रम् अवर्णः" (5२।१०) इत्यनेनैव सिध्यतीत्याह - बाधकबाधनार्थोऽयमिति । 'तिम्न:, चतम्नः' इति घुट्यर् न भवति, 'तिम्रः, चतनः पश्य' इति,"अग्निवच्छासे" (२।१।६५) न भवति । प्रियतिनः, प्रियचतम्नः आगतः' इति ऋदन्तात् सपूर्वो न भवति । 'प्रियतिसि , प्रियचतासे' | "अर डौ" (२.१।६६) इत्यर् न भवति । वाक्यकारस्य तु समस्तेनैवारादेशेन भवितव्यमिति दर्शनम् । अन मण्डूका लुत्या व्यवस्थितविभाषः | "न नामि" (२।३।२७) इत्यत्र च नकारग्रहणं सुखार्थम् ||२४७
[वि० ५०]
तो रम् । “पम् अवर्णः "(१।२।१०) इत्यनेनैव सिध्यति. किमर्थमिदमित्याह - बाधकबाधनार्थोऽयमिति । "रम् अवर्णः" (१।२११०) इत्यस्य बाधको पुटि च "अग्निवच्छसि" (२।१:६५) इत्यादिनारादेशादिस्तस्य दाधनं । बाधकबाध तदेवार्थ: प्रयोजनमस्येति विग्रहः ।। २४७।
[का च०]
तो रम्०ारम इति अस्वरोऽयमादेश· अश्रुतस्थाकारस्य कल्पने प्रमाणाभावात् । अतो 'वर्णान्तस्य विधिः' (का० परि० ५) इति न्यायाद् अन्तस्यैव भवति ।