________________
३४७
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः [वि० प०]
त्वन्मदोः।युष्मदस्मदोरित्यनुवर्तते, तयोश्च कार्यित्वमिह नास्ति साक्षात् त्वन्मदोरिह कार्यिणोनिर्देशात् । अत एकत्वे वर्तमानयोर्युष्मदस्मदोः स्थाने ये त्वन्मदीभूते तयोः पदं पदात् परं षष्ठीचतुर्थीद्वितीयास्वेकत्वे निष्पन्नं 'ते- मे' इत्येतौ प्राप्नोतीत्याह - एकत्वे वर्तमानयोरित्यादि । त्वन्मद्भूतयोरिति । त्वन्मदीभूते त्वन्मद्भूते भवतिरत्र प्राप्तौ सकर्मकः । त्वन्मदादेशं प्राप्तयोर्युष्मदस्मदोरित्यर्थः । केन पुनः सूत्रेण युष्मदस्मदोस्त्वन्मदादेश इति चेत्, अत एव ज्ञापकाद् एकत्वमात्रे युष्मदस्मदोः स्थाने त्वन्मदीति सिद्ध कथभन्यथा त्वन्मदोः कार्यित्वं निर्दिश्यते इति भावः । पदादिति षष्ठीचतुर्थीद्वितीयास्विति च प्रधानेनैव पदेन संबध्यते न तु त्वन्मदादेशेन, स च सामान्येन एकत्वमात्रे वेदितव्यः । अस्य ज्ञापकस्य सर्वोद्दिष्टत्वात् समासार्थस्य पुनरेकत्वे त्वन्मदी न भवतः । यथा युष्मानतिक्रान्तेन अतियुष्मया, अष्मानंतिक्रान्तेन अत्यस्मया । अत एवैकत्वे वर्तमानयोर्युष्मदस्मदोरित्युक्तम् ।
त्वा - मा त्विति । तुशब्दोऽयं वाक्यभेदे वर्तते, द्वितीयायामेकत्वे पुनस्त्वामादेशावित्यर्थः । यद्येवं 'ते – मे' विधानकाले सूत्रार्थविवरणे द्वितीयानिर्देशो न युक्तः । षष्ठीचतुर्थीद्वितीयास्वेकत्वे इति षष्ठीचतुोरेकत्वे इति वक्तुं युज्यते ? सत्यमेतत् । किन्तु द्वितीयानिर्देशेन विभक्तीनां बहुत्वं दर्शयन् यथासंख्यमपि नास्ति वैषम्यादिति सूचयति । अन्यथा यथा त्वन्मदोर्द्वयोस्तेमे इत्येताभ्यां यथासंख्यम्, तथा षष्ठीचतुर्थीभ्यामपि स्यादिति भावः । 'ते - मे' इति, ‘त्वा – मा' इति च लुप्तद्वितीयाद्विवचनं पदम् । एवमिति पुत्रस्तुभ्यम्, पुत्रो मह्यम् – पुत्रस्ते, पुत्रो मे दास्यतीति सम्प्रदाने चतुर्थी । 'पुत्रस्त्वा, पुत्रो मा' इति पक्षे 'पुत्रस्त्वाम्, पुत्रो माम्' पात्विति कर्मणि द्वितीया ।। २२४।
[क० च०]
त्वमदोः । वृत्तौ एकत्व इति । उभयविवरणे को हेतुः, एकेनैव सिद्धेः । तथाहि एकत्वे वर्तमानयोर्युष्मदस्मदोस्त्वन्मद्भूतयोः पदं पदाद् एतान् आदेशान् प्राप्नोति इत्युक्ते 'पुत्रस्तव' इत्यत्रैव स्याद् इति चेद् आचक्षाणे दोषः स्यात् । तथा च युष्मान् आचक्षाणान् पश्यामि । त्वन्मदादेशस्य ‘ते- मे- त्वा- मा' इत्येतेषां विषये ज्ञापितत्वात् । तेन निमित्तं नाशक्यते । ततश्च पुत्रो युष्मान् पातु इत्यत्र 'पुत्रस्त्वा पातु' इति न दोषः स्यादेव ।