SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३५० कातन्त्रव्याकरणम् [दु० वृ०] ईडीत्येतयोः परयोरवमसंयोगात् परस्याऽनोऽकारस्य लोपो भवति स चालुप्तवद् भवति पूर्वस्य वर्णस्य विधौ कर्तव्ये | साम्नी, सामनी । राज्ञि, राजनि । ङिसाहचर्याद् 'राज्ञी' इति.नित्यम् । अवमसंयोगादिति किम् ? पर्वणी, चर्मणी ।।२१०। [दु० टी०] ईयोः।प्राप्ते विभाषेयं साहचर्यादिति । डिविभक्तिसहचरितः औस्थानिक ईकारो गृह्यते. तेन स्त्रीकारे नित्यं भवति । ड्योर्वेति न कृतम्, अविस्पष्टत्वात् । ङिच्च ईश्चेति विग्रहे दीर्घ एव संभवति न ह्रस्व इति ।।२१०। [वि० प०] ईयोः। डेर्विभक्तेः साहचर्याद् ईकारो विभक्तेरेव ग्रहीतव्यः, स चौकारस्थानिक एवेत्याह - ङिसाहचर्याद् राज्ञीति नित्यमिति । तेन नदादिविहिते ईकारे पूर्वेणैव लोपो नित्यः इति भावः ।।२१०। [समीक्षा] 'सामन् + औ-ई, राजन् + डि' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही वैकल्पिक-अकारलोप करके 'साम्नी-सामनी, राज्ञि- राजनि' शब्दरूप सिद्ध करते हैं। पाणिनि का सूत्र है- "विभाषा डिश्योः " (अ० ६।४।१३६) [रूपसिद्धि] १. साम्नी. सामनी । सामन् + औ (नपुंसकलिङ्ग)। “औरीम्" (२।२।९) से औ को ई-आदेश तथा प्रकृत सूत्र द्वारा 'अन्' के अकार का लोप ‘साम्नी' । अकार- लोप न होने पर 'सामनी । २. राशि, राजनि | राजन् + ङि । प्रकृत सूत्र द्वारा वैकल्पिक अकार- लोप, "तवर्गश्चटवर्गयोगे चटव!" (२।४।४६) से न को ञ् तथा 'ज् +ञ्' संयोग से ज् । अकारलोप के अभाव में - राजनि ।।२१०। २११. आ धातोरघुट्स्वरे [२।२।५५] [सूत्रार्थ] घुट्-भिन्न स्वर के परे रहते धातु- गत अकार का लोप होता है ।।२११।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy