SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २७४ कातन्त्रव्याकरणम् भवति, लोकोपचारात् । चकारेणाघुट्स्वरानुवर्तनं स्वरादेशस्य स्थानिवद्भावादनुषगलोपो नास्तीति ‘पन्थाः' इत्यत्र परत्वान्नित्यत्वाच्च विसर्जनीय इति । तस्मात् कर्तव्यमघुट्स्वरानुवर्तनम् ।। १९४। [वि० प०] व्यञ्जने० | पथिक इति । पन्थानं सततं वहतीत्यर्थे "क्रीतादित्वाद्" (२।६।८) इकण् । तत्र क्वचिदधिकाराद् द्विस्वरस्य न वृद्धिः । पथयतीति । पन्थानमाचष्टे "इन् कारितं पात्वर्थे" (३।२।९) इतीन् । अथानन्तरत्वादेव पथ्यादयोऽनुवर्तन्ते, तत् किमेषांग्रहणेन । न चेह बहुलार्थत्वमुपपद्यते इति द्वयोरेव नकारवत्त्वादित्याह - एषां ग्रहणमित्यादि । व्यक्ती हि बहुवचनं भवतीति ततो व्यक्तिभेदेन यावान् पन्थिशब्दो यावान् मन्थिशब्दस्तावतो नकारलोप इति वाक्यार्थे परपदसम्बन्धिन्यपि अघुट्स्वरे व्यञ्जने च लोपः स्यात् । अन्यथा प्रत्ययसम्बन्धिन्येव स्यादिति भावः । पन्थानं गतः, पथ्युत्तमः इति विग्रहः कार्यः ।। १९४। [समीक्षा ‘पन्थि + शस्, पन्थि + इकण, मन्थि + शस्, मन्थि + इकण्' इस अवस्था में कातन्त्रकार नकार-इकार का लोप करके 'पथः, पथिकः, मथः , मथिकः' शब्दरूप सिद्ध करते हैं । पाणिनीय प्रक्रिया के अनुसार 'पथिन्, मथिन्' प्रातिपदिक माने जाते हैं । इनसे शस् आदि प्रत्यय किए जाने पर "भस्य टेर्लोपः" (अ०७।१।८८) से टि= इन् का लोप करके उक्त प्रयोग निष्पन्न किए जाते हैं । [रूपसिद्धि १. पथः । पन्थि + शस् । प्रकृत सूत्र से नकारलोप, “अघुस्वरे लोपमु" (२।२।३७) से इकारलोप तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश। २. पथिकः । पन्थि + इकण् । पन्थानं सततं वहति । "तेन दीयति संसृष्टम्" (२।६।७) से इकण प्रत्यय, नकार - इकारलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसर्ग। ३. पथयति । पन्थि + इन् । “इन् कारितं पात्वर्थे" (३।२।९) से इन् प्रत्यय, "इनि लिगस्यानेकाक्षरयो०" (३।२।१२) से इकारलोप, प्रकृत सूत्र से नकारलोप, धातुसंज्ञा, वर्तमाना में प्रथमपुरुष - एकवचन 'ति' प्रत्यय, अन् विकरण, इकार को गुण तथा एकार को अयादेश ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy