________________
२७३
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२७३ [रूपसिद्धि]
१-२. पयः, पया । पन्थि + शस्, टा | प्रकृत सूत्र द्वारा अन्तिम इ-वर्ण का लोप, "यजने चैषां निः" (२।२।३८) से नलोप, तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
३-४. मथः, मथा । मन्थि + शस्, टा | प्रकृत सूत्र से इकार का लोप “व्यञ्जने चैषां निः" (२।२।३८) से नलोप एवं "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश।
५-६. ऋभुक्षः, ऋभुक्षा । ऋभुक्षि + शस्, टा । प्रकृत सूत्र से इकार का लोप, नलोप तथा सकार को विसगदिश ।। १९३ ।
१९४. व्याने चैषां निः [२१२१३८] [सूत्रार्थ]
घुट्-भिन्न स्वर तथा व्यञ्जन वर्ण के पर में रहने पर ‘पन्थि-‘मन्थि' शब्दों में नकार का लोप होता है ।। १९४ |
[दु० वृ०]
एषां पथ्यादीनामघुट्स्वरे व्यञ्जने च निर्लोपमापद्यते । पथः, पथिकः, पथयति । मथः, मथिकः, मथयति । पथिभ्याम्, पथित्वम् । मथिभ्याम्, मथित्वम् । एषां ग्रहणमघुट्स्वरव्यञ्जनमात्रे निलोपार्थम् । तेन 'पथिगतः, पथ्युत्तमः, मथिगतः, मथ्युत्तमः ।। १९४।।
[दु० टी०]
व्यञ्जने० । निरितीकार उच्चारणार्थः सुभोरिति सिद्धे व्यञ्जनग्रहणं सामान्यार्थम्, अघुट्स्वरसाहचर्यात् प्रत्ययव्यञ्जने प्राप्नोति । एषां ग्रहणं व्यक्त्यर्थम्, व्यक्तौ च बहुवचनमुपपद्यते, यावान् पन्थिशब्दो यावान् मन्थिशब्दश्च तावतो लोप इत्यर्थः स्यात् । व्यञ्जनमात्रसाहचर्याद् अघुट्स्वरमात्रे भवतीत्याह – एषामित्यादि । पन्थानं सततं वहतीति "क्रीतादित्वाद" (२।६।८) इकण् । क्वचिदधिकारादादौ न वृद्धिरिति, पन्थानं सततं वहतीत्येवमादित्वाद् (२।६।७) अण् 'पान्थः' इत्यत्र नलोपो न