________________
कातन्त्रष्याकरणम्
विप्रतिपद्येत । चकार उक्तसमुच्चयमात्रे । दीर्घादयः स्वरस्यैव स्थानेऽविशेषाल्लोकतः सिद्धा इत्यन्वर्थत्वान्नान्तस्यावयवो ह्रस्वः स्थानी भविष्यति, एकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेनेति न्यायाद् एकवर्णव्यवहित एव किमुपधाग्रहणेन ? सत्यम् । प्रतिपत्तिरियं गरीयसीति ।। १७२ ।
२३४
[वि० प० ]
नान्तस्य० । पञ्चानाम्, सप्तानाम् इति । “सङ्ख्यायाः ष्णान्तायाः” (२।१।७५) इति न्वागमः। प्रकृतिनकारस्य लिङ्गान्तनकारस्येति लोपः ।। १७२ ।
[क० च०]
नान्तस्य० । नस्यान्तो नान्तस्तस्योपधा अर्थान्नकारस्य तस्य दीर्घ इति नाशङ्क्यते ‘“कादीनि” (१।१।९) इति निर्देशादिति भावः ।। १७२ ।
[समीक्षा]
‘पञ्चन् + आम्, सप्तन् + आम्' इस स्थिति में कातन्त्रकार और पाणिनि दोनों ही उपधा 'अकार' को दीर्घ करके ' पञ्चानाम्, सप्तानाम्' शब्दरूप सिद्ध करते हैं । पाणिनि का दीर्घविधायक सूत्र है - "नोपधायाः " ( अ० ६ । ४ । ७) । अतः उभयत्र साम्य ही है ।
[रूपसिद्धि]
१. पञ्चानाम् । पञ्चन् + आम् । “सङ्ख्यायाः ष्णान्तायाः " (२।१।७५) से 'नु' आगम, प्रकृत सूत्र से दीर्घ तथा " लिङ्गान्तनकारस्य " ( २। ३ । ५६ ) से नकार का
लोप |
२. सप्तानाम् । सप्तन् + आम् । पूर्ववत् 'नु' आगम, दीर्घ तथा नकार का लोप ।। १७२ ।
१७३. घुटि चासंबुद्धौ [२।२।१७]
[ सूत्रार्थ]
संबुद्धिभिन्न घुट्संज्ञक अर्थात् 'सि, औ, जस्, शस्) प्रत्ययों के परवर्ती होने पर नकारान्त लिङ्ग दीर्घ आदेश होता है || १७३ |
अम्, औ तथा शि' (जस्
प्रातिपदिक की उपधा को
=