SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २१९ नामचतुष्टयान्याये द्वितीयः सखिपादः २१९ [दु० टी०] नामिनः । वारिणी इति । औरीमापद्यते नपुंसके घुट्वाभावाद् दी? न भवति । 'वारिणे' इति परादित्वे सत्यपि अविकृते डेवचने अग्नेरेत्वमोत्वं च नास्ति । शौ परत्वान्नुरागमश्चेत्, न च तेन अनेन वा कश्चिद् विशेषोऽस्तीति द्वयोरप्येकार्थकारित्वात् । "नामिनः स्वरे" इति, किमिति कोऽर्थो नाम्यन्ताद् विहिते स्वरादावित्यर्थः । तेन 'कुलयोः' इत्यकारान्ताद् विहिते न भवति । तथा 'बहुदध्नोः पुंसोः' इति तदन्तविधिना न भवति । कथमिहादिमन्तरेणादिर्लभ्यते 'मधुनी, मधुने' इत्यत्रैव स्यात्, ‘वारिणोः, मधुनोः' इत्यत्र न स्यात् । 'वर्णग्रहणे तदादौ कार्यसंप्रत्ययः' (कलाप०, पृ० २२२, क्रम० ७२) इति प्रतिपत्तव्यम् । अथवा समुदायविधानेऽवयवोऽपि विहित एव 'अर्थवद्ग्रहणे नानर्थकस्य' (कात० प० ४) इतीयमनित्येति । स्वरग्रहणं किमर्थम् ? घुटीत्यपि न वर्तते तेनैव सिद्धत्वात् । न च निर्निमित्तस्य नुर्भवतीति वक्तव्यम् । स्यादिसंबन्धः प्रस्तुत इति । अन्यथा सिद्धान्तेऽपि तुम्बुरुणो विकारश्चूर्णं तौम्बुरवम्' इत्येवमादेरणि कृते नुःप्राप्नोति, अतः स्यादावित्यर्थाद् निमित्तं भविष्यति । एवं सति दधिभ्याम्, मधुभ्याम्' इत्यत्र "तृतीयादौ तु परादिः" (२।१।७) इति वचनान्नास्य स्थितिः स्यात् । तर्हि वक्ष्यमाणमन्तग्रहणमिहैव क्रियताम्, तबलाल्लिङ्गान्तनकारस्य लोपो भवति, नैतदेवम् । 'अतिराभ्यां प्रियतिसृभ्यां कुलाभ्याम्' इति नस्य पूर्वविधौ अलुप्तवद्भावाद् रायः आत्वं तिसृभावश्च न स्यात् । समुदायभक्तो न्वागमो न त्ववयवभक्तः इति अवयवव्यवधानतैव परत्वात् 'सकृद्गतो विप्रतिषेधो यद् बाधितं तद् बाधितमेव' (कात० प० ३६) इति न्यायात् तिसृभावेन हि नित्यो नुरागमः। कथन्तर्हि 'प्रभूणाम्' इति परत्वान्नामिनोऽन्त इति न्वागमे सति ह्रस्वान्तत्वाभावान्नुर्न भवति, नैवम् । तत्र नदीश्रद्धाभ्यो विहित आमिति विशेषणान्नुः स्यात्, नस्यालुप्तवद्भावाच्च “नान्तस्य चोपधायाः" (२।२।१६) दीर्घः, यथा ‘पञ्चानाम्' इति । तर्हि 'शुचीनाम्' इति "इन्-हन्- पूषार्यम्णां शौच" (२।२।२१) इति नियमाद् दी? न स्यात्, नैवम् । तत्र प्रतिपदोक्तस्य इनन्तस्य नियमो घुडपेक्षको वा । तस्मात् 'हे त्रपो !' न सिध्यति । नकारागमे कृते "न संबुद्धौ" (२।३।५७) इति नलोपप्रतिषेधादग्निकार्यं न स्यात्, नैवम् । 'सर्वविधिभ्यो लोपविधिबलवान्'
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy