________________
१२
कातन्त्रव्याकरणम् प्रयोगदृष्ट्या भाषाविषयेऽपि पितृशब्दस्य शसि परे अरादेशशङ्का स्यादिति ‘अघुटि च' इति सूत्रं कर्तव्यम् इति प्राचः केचित्तु चकारः पूर्वत्र क्रियतां किं घुटीति पृथग्वचनेन । योगविभागेनैव 'पितरौ, पितरः' इति सिध्यतीति ? सत्यम् । ‘अर् ङौ च' इत्यत्र चकारेण शसोऽनुवृत्त्या पक्षे भाषायामप्यरादेशः स्यादित्याह - घुटीति । किं पितॄन् इत्याहुः । वृत्तौ प्रयोग एव नास्तीति नवीनाः ।। १४६।
[समीक्षा]
'पितृ + औ, पितृ + जस्' इस अवस्था में कातन्त्रकार ऋ को 'अर्' आदेश तथा पाणिनि गुण - रपरविधान करके 'पितरौ, पितरः' शब्द सिद्ध करते हैं - "तो डिसर्वनामस्थानयोः, उरण रपरः" (अ० ७।३।११०; १।१।५१) । इस प्रकार यहाँ भी पाणिनीय प्रक्रिया में गौरव स्पष्ट है।
[रूपसिद्धि]
१. पितरौ। पितृ +औ । प्रकृत सूत्र द्वारा ऋकारान्त लिङ्ग 'पितृ' शब्द के अन्त्यावयव ऋ को अर आदेश ।
२. पितरः। पितृ + जस् । पूर्ववत् प्रकृत सूत्र से ऋ को अर् तथा स् को विसर्ग ।।१४६।
१४७. धातोस्तृशब्दस्याऽऽर् [२।१।६८] [सूत्रार्थ
घुट्संज्ञक वर्गों के परवर्ती होने पर धातु से विहित तृप्रत्ययघटित ऋकार को 'आर' आदेश होता है |११४७।
[दु० वृ०]
धातोर्विहितस्य तृशब्दस्य ऋत आर् भवति घुटि परे । अरोऽपवादः । कर्तारौ, कर्तारः । धातोर्विहितस्येति किम् ? यातरौ, यातरः । यतेन् दीर्घश्च । तृशब्दस्येति किम् ? ननान्दरौ, ननान्दरः । नञि च नन्देः । क्रुशस्तुन् घुटि स्त्रियां च नास्ति,
औणादिकत्वात् । क्रोष्टा, क्रोष्ट्री । तृचा सिद्धम् । शसादौ तु तृजन्तस्य तुनन्तस्य च प्रयोगः । 'क्रोष्ट्रन्, क्रोष्टून्, क्रोष्ट्रा, क्रोष्टुना' इत्येवमादयः ।। १४७।