SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ कातन्त्रष्याकरणम् (२।१।६७) इत्यस्याविषयत्वाच्चेत्, योगविभागेन अर् इति सूत्रस्य सामान्यविषयत्वाद् भविष्यति, तर्हि कथं शस्येव निमित्ते स्यादित्युच्यते ? सत्यम् । शसि निमित्तेऽपि अरेवेति नियमो व्याख्यातव्यः । तेनान्यत्र सामान्येनैवेति सम्प्रदायः । तन्न । " हस्वनदी श्रद्धाम्यः” (२।१।७१ ) इत्यत्र टीकाकृता नपुंसके सम्बुद्धौ 'हे कर्तृ, हे होतृ' इति प्रयोगस्य दर्शितत्वात् । अत एव 'हे कर्तः !' इत्यनेन श्रीपतिना यदाक्षिप्तं तदपि निरस्तम् | स्वमते तु 'हे कर्तृ !' इत्यादिषु अरभावपक्षस्यैवेष्टत्वाद् अरः प्राङ् निर्देशो योगविभागार्थ इति वररुचिः १६० उपोष्य रजनीमेकाममावस्यां तिलोदकैः । पितरस्तर्पयामास विधिदृष्टेन कर्मणा ॥ इति प्रयोगः || १४५ । [समीक्षा] 'पितृ + ङि, मातृ + ङि' इस अवस्था में कातन्त्रकार 'ऋ' को 'अर्' आदेश तथा पाणिनि गुण-रपर करके ' पितरि, मातरि' शब्दरूप निष्पन्न करते हैं - "ऋतो ङिसर्वनामस्थानयोः, उरण् रपरः” (अ० ७ | ३ | ११०; १ । १ । ५१) । इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है । [रूपसिद्धि] १ . पितरि । पितृ + ङि । प्रकृत सूत्र से 'पितृ' शब्द के अन्त्यावयव ऋकार के स्थान में ‘अर्’ आदेश । २. मातरि । मातृ + ङि । पूर्ववत् ऋ को अर् आदेश । [विशेष ] ‘पितरः’ पद द्वितीयाबहुवचन - शस्प्रत्ययान्त योगविभाग के बल से सिद्ध किया गया है । 'पितरस्तर्पयामास' इस वचन में 'पितरः ' पद द्वितीयान्त प्रयुक्त है । प्रथम सूत्र यदि केवल 'अर्' ही मानेंगे तो सामान्यतया किसी भी प्रत्यय के परवर्ती होने पर अरादेश प्रवृत्त होगा । ‘ङौ ' इस द्वितीय सूत्र से 'पितरि, मातरि' आदि डिप्रत्ययान्त शब्दों में अरादेश होगा । इस प्रकार योगविभाग में प्रथम सूत्र के अनुसार 'पितरः ’ यह पद शस्प्रत्ययान्त सिद्ध हो सकेगा ।। १४५ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy