SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् [दु० ०] ऋदन्ताल्लिङ्गात् परो उसिङसोरकारः सह पूर्वेण स्वरेण उमापद्यते । पितुः, पितुः । मातुः, मातुः । ऋदन्तादिति किम् ? स्त्रो धातोः ।। १४२। [दु० टी०] ऋ० । तपरकरणमसन्देहार्यमेव । अन्यथा रन्ताद् इत्युक्ते रेफान्तादित्यपि प्रतिपद्येतगिरो धुर इति । ननु 'येन विधिस्तदन्तस्य' (कात० प० ३) इति ऋदन्ताद् भविष्यति, किमन्तग्रहणेन ? नैवम् । ऋत इत्युक्ते ऋत इति सौत्रो पातुः क्विबन्तः, ऋ गतौ वा। ततस्तोऽन्तः विपि ऋतो लिङ्गादिति मुह्यन्तीति अतोऽन्तग्रहणम् । ननु डुरित्युक्ते डानुबन्धेऽन्त्यस्वरादिलोपे सिध्यति । अनुबन्ध एवायं कर्तुरायिरिति निर्देशात् ? सत्यम् । सपूर्वग्रहणं सुखप्रतिपत्त्यर्थमेव ।। १४२ । [वि० प०] ३० । स्त्रो धातोरिति स्तृणातेरनुकरणमिदं दीर्घात् तस्य स्त्रो धातोरिदं रूपमित्यादिसंबन्धः ।।१४२। [क० च०] ऋदन्तात् । स्त्रो धातोरिति । धातोः परः स्यादिर्न संभवतीति कथं स्त्र इति षष्ठ्यन्तं पदमित्याह -स्तृणातेरनुकरणमिति ।। १४२। [समीक्षा] 'पितृ + ङसि- ङस्' इस अवस्था में ऋ तथा अ के स्थान में 'उ' आदेश करके कातन्त्रकार 'पितुः' पद सिद्ध करते हैं । पाणिनि ने भी "एकः पूर्वपरयोः" (अ० ६।१।८४) के अधिकार में उक्त दो वर्णो केस्थान में "ऋत उत्" (अ०६।१।१११) सूत्र द्वारा उकाररूप एकादेश का विधान किया है। अतः उभयत्र साम्य है । [रूपसिद्धि] १. पितुः। पितृ + ङसि- ङस् । प्रकृत सूत्र द्वारा सि- डस्प्रत्ययघटित अकार को पूर्ववर्ती ऋकार के साथ उकार आदेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसर्ग।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy