SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२६ कातन्त्रव्याकरणम् २. नयाः। नदी + ङसि । प्रकृत सूत्र द्वारा 'सि' को 'आस्' आदेश, “इवर्णो यमसवर्णे न च परो लोप्यः" (१।२।८) से ईकार को यकार तथा सकार को विसदिश । ३. नयाः। नदी + ङस् । प्रकृत सूत्र द्वारा 'ङस्' को 'आस्' आदेश, “इवर्णो यमसवर्णे न च परो लोप्यः" (३।२।८) से ईकार को यकार एवं सकार को विसगदिश । ४. नयाम् । नदी + ङि । प्रकृत सूत्र से 'ङि' को 'आम्' आदेश तथा “इवर्णो यमसवर्णे न च परो लोप्यः' (१।२।८) से ईकार को यकार | ५-८. ववे, वध्वाः, वध्वाः, वष्वाम् । वधू + 3, वधू + ङसि, वधू + ङस्, वधू + ङि । पूर्ववत् डे को ऐ, उसि को आस्, ङस् को आस् तथा ङि को आम् आदेश ।। १२४ । १२५. सम्बुद्धौ हस्वः [२।१।४६] [सूत्रार्थ] संबुद्धिसंज्ञक प्रत्यय (सि) के परवर्ती रहने पर नदीसंज्ञक 'ई-ऊ' वर्गों का ह्रस्वादेश होता है ।। १२५ । [दु० वृ०] नद्याः संबुद्धौ ह्रस्वो भवति । हे नदि, हे वधु । नद्या इति किम् ? हे ग्रामणीः, हे खलपूः ।।१२५ । [दु० टी०] सम्बुद्धौ । अर्थवशादिह पञ्चमी षष्ठीतया विपरिणमते इति । “स्थानेऽन्तरतमः" (कात० प० १६) इति ईकारस्येकारः, ऊकारस्योकारः । इह "अम्बार्थनयोः संबुद्धी हस्वः" इति कथन्न विदध्यात्, अत्र श्रद्धाविशेषणस्य प्रयोजनमुक्तमेव । अथ लोकोपचाराद् दीर्घ एव ह्रस्वः स्यात्, कुतो 'हे मातः' इत्यत्रापि ह्रस्वप्राप्तेरिति । नैवम्, लोके ह्रस्वमपि गृहं ह्रस्वं क्रियते दृढार्थम् । अन्यथा बलवता वातेन बाधते इति । नैवम्, तत्र परत्वादेवार तर्हि कुत एदोतोगुणो वेति सिद्धे ह्रस्वसामर्थ्या देत्वमोत्वञ्च संबुद्धौ न स्यादिति प्रकरणभेदश्च स्यात् ।। १२५।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy