SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये प्रथमो पातुपादः स्मैप्रभृतिषु पञ्चम्यर्थस्य घटनात् कथं विभक्तिविपरिणामः, तदयुक्तम् । न खलु स्मैप्रभृतिकमेव सार्वनामिकं कार्यं निषेध्यं किन्त्वन्यदपि । तथाहि - "बन्द्वस्थाच्च" (२।१।३२) इति चकार इहानुवर्तते, स चान्यशब्देन संबध्यते ततश्चान्यच्चेत्युक्ते सति अर्थादनुक्तमिति गम्यते । न केवलमुक्तं न भवति । अन्यच्चेति प्रकरणान्तरविहितमपि कार्यं न भवतीत्यर्थः । तेनाक्प्रत्ययस्यापि प्रतिषेधः सिद्धः, स च पञ्चम्या न घटते । न ह्यसौ सर्वनाम्नः परो विधीयते किं तर्हि अन्त्यात् स्वरात् पूर्व इति कथं पञ्चम्या वाक्यार्थो घटते, यदि पुनरिह स्मैप्रभृतिकमेव सार्वनामिकं कार्यं निषेध्यं स्यात् तदा किमन्यत् सार्वनामिकमित्यनेनेत्येवं ब्रूयात् । श्रुतत्वात् सार्वनामिकं कार्यमुक्तमेव गम्यते । तस्माद् व्याप्त्यर्थमेवैतत्, यावत् सार्वनामिकं कार्यं तावन्न भवतीत्यर्थः । ननु चाकि प्रतिषिद्धे कप्रत्ययेन भवितव्यम् । तत्कोऽत्र विशेषः, सत्यम्, कप्रत्ययेन व्यवधानात् । कतरकतमका इति द्वन्द्वस्थाच्चेति वा न स्यात्, अकि पुनः प्रकृत्यन्तःपातिनि कुत एतदिति । यद्येवम् - दक्षिणा च उत्तरा च पूर्वा चेति दक्षिणोत्तरपूर्वाणां स्त्रीणामिति सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः उच्यमानो न स्यात्, अस्यापि सार्वनामिककार्यत्वाद् इत्ययुक्तम्, नाम्नां समुच्चयो हि द्वन्द्वस्तद्विषये कार्यं निषिध्यमानं कथमवयवस्य निषिध्यते । सिद्धान्तः पुनरस्य सामान्येन द्वन्द्वे कृते प्रकरणबलात् स्त्रीत्वस्य विवक्षा पश्चादिति पुंवद्भावो न संभवत्येव । सार्वनामिकमिति सर्वनाम्न इदं वा कार्यमिति "क्रीतादित्वादिकण"(२।६।८)।।११२ । [क० च०] नान्यत् । ननु पूर्वसूत्रे चकारो वानुकर्षणार्थ इत्युक्तमेव नेहार्थः, तत् कथम् अन्यशब्देन संबन्धादनुक्तागमादिकं निषिध्यते । यावताऽन्यशब्देनैवाकादिनिषेधे सिद्धिरिति, अन्यशब्दस्य सापेक्षत्वादिति चेत्, न |जस्कार्यमपेक्ष्यैव -- --चरितार्थत्वादित्याह - यदि पुनरित्यादि । तर्हि वृत्तौ चकारोऽनुवर्तते इति कथमुक्तम्, सत्यम् । अन्यशब्दस्यापरिप्राप्तार्थस्य द्योतनायैव चकारसंबन्धः क्रियते इति । ननु अन्यत् सार्वनामिकग्रहणयोरेकतरग्रहणेनैव व्याप्तिर्लभ्यते, किम् उभयग्रहणेनेति ? सत्यम्, सुखार्थमिति उमापतिः। तन्न, नेति कृते जस्कार्यस्यैव निषेधः स्यात् ततश्च स्मैप्रभृतिककार्यनिषेधार्थमवश्यमेवान्यदग्रहणं देयम्, ततो व्याप्त्यर्थं सार्वनामिकग्रहणं च कार्यं न सुखार्थमिति वयम् । तन्न, अन्यशब्देन स्मैप्रभृतिकार्यमपेक्ष्य सर्वनामसकाशाद् यदन्यत् सर्वनाम्नो हेतुप्रयोगे सर्वा विभक्तयः स्युरित्यादि कार्यम्, तदेवोच्यते । न त्वक्प्रत्ययादिकमिति तस्य सर्वनामसकाशाद् विधीयमानत्वात् । ततश्च सार्वनामिक
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy