________________
२९६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नषमाहिके कम्बलचारायणीयाः। ओदनपाणिनीयाः। धृतरौढीयाः। कम्बलनिः यस्य चारायणस्य शिष्या इत्यादिरर्थः। पणनं पणः। "घर्थे कवि. धानम्" इति कः । सोऽस्यास्तीति पणी । पणिनो गोत्रापत्यं पाणिनः । अण् । “गाथिविदयिकशिगणिपणिनश्च (पा० सू०६-४-१६५) इति प्रकृतिभावः। ततो यूनीञ् । पाणिनिः ।
स्यादेतत् । “ण्यक्षत्रियार्षषितः” ( पा० सू० २-४-५८) इति सूत्रे. जेह इओ लुक प्राप्नोति, आदि युन्युत्पन्नत्वादिति चेतन , आर्षग्रहणेन "ऋष्यन्धक" ( पा० सू०४-१-११४ ) इति सूत्रविहितस्य ऋष्यण एव प्रहणात् । अस्य चौत्सर्गिकत्वात् । यद्वा, पणिन्शब्दो यौगिको न तु ऋषी कढः । लुग्विधौ तु रुढस्यैव प्रहणम् । एतच शास्त्रान्ते "एकशे. पनिर्देशादा भगवतः पाणिनः रिखम्' (का० वा० ) इति पात्तिकनि. देशाद् "दाक्षीपुत्रस्य पाणिनेः" ( भा० १०) इति भाज्यकारव्यवहा. राण निर्णीयते। ___ नन्ववपि पाणिनछात्राः पाणिनीयाः इति न सिध्यति । वृद्धा. च्छं बाधित्वा "अच" (पा० सू०४-२-११२) इत्यणः प्रसङ्गात् । न चछ विवक्षिते "यूनि. लुक" (पा० सू० ४-१-१०) इतीको लुकि सति नायमिअन्त इति वाच्यम् । प्रत्ययलक्षणेन इअन्तत्यानपायात ।
अनाहुः । अश्वपा० सु०४-२-११२)इत्यत्र “कण्वादिभ्योगोत्र" ( पा० स०५-२-१११)इत्यतो गोत्रग्रहणमनुषत्तते। तच पूर्वसूत्र एव स्वयंते । तेनापत्याधिकारादन्यत्वेन प्राप्तं लोकिकं गात्रं विहाय गोत्राधि. कारो गृह्यते "स्वारतेनाधिकारः" (पा० सु०१-३-११ ) इति वचनात् । कण्वादिश्च गगांधतगंणः। ततो "गादिभ्यो यम्"(सू०५-१-१०५) इति विधीयमानो यञ् पारिभाषिक एव गोत्र भवति, तत्रापत्याधिकारसत्त्वात् । तेन "इश्च"(पासू०४-२-११२)इत्यत्रापि पारिभाषिके गोत्र य इञ् तदन्ताच्छेषेऽणित्यशः फलितः । यद्वा, लक्षणप्रतिपदोक्तपरिभा. पया कण्वादिसूत्र यंत्रव गृह्यते स च पारिभाषिके विहितत्वात्तस्यैव प्रत्यायकः। एवञ्चार्याधिकारादिश्च (पा० स०४-२-११२)इत्यत्रापि तथा। पाणिनिरिति तु यूनि इम्, न तु गोत्र । तेनाणोऽप्राप्तर्निबांध. श्छप्रत्यय इति स्थितम् ।।
रुढस्यापत्यं रौढिः । “अत इ" (पा० सू० ४-१-१५) अनन्तरे गोत्रे वा । न चवम् "अच" (पा० सू०४-२-११२) इत्यण प्रसङ्गः, "न घनः प्राच्यभरतेषु' (पा० सू०४-२-११३) इति निषेधात् । ।
स्यादेतत् । यदि गोत्रोत्तरपदस्य वृद्धसंझा विर्घायते, तर्हि पिङ्गल.