________________
२७२ शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके
श्वावस्य" इति वार्त्तिकेन विधीयमान ओकारोऽन्त्यस्य स्यादिति चेत् ? न, वम्यति सिद्धे अवस्येति गुरुकरणसामर्थ्यात्सर्वादेशसिद्धेः । तस्मा नानर्थक इति परिभाषा निष्फला सूत्रभाष्यासम्मता चेति स्थितम् । एवञ्च शासेः शाशब्दस्योपधात्वेऽपि 'शिष्टः' इत्यादि सिध्यति । 'सं. योगोपधग्रहणं कृञर्थम्' इत्यादिव्यवहाराश्चास्मिन्पक्षे संगच्छन्ते इति दिक् । यद्वा, अवध्यवधिमद्भावः सजातीयानामेवेत्युत्सर्गः । लोके हामीषां ब्रह्मणानामन्त्यात्पूर्वमानयेत्युक्ते एक एवाऽन्त्यादव्यवहितपूर्व आनीयते न तु समुदायः । एवञ्चेहाप्यलोऽव्यवहितपूर्वोऽलेव संशी न तु स मुदायः, न वा व्यवहितोऽल् । संयोगोपधव्यवहारस्तु भाक्तः, अवयवधअस्य समुदाये उपचारात् । एवं स्थितेऽल इति जसन्तमपि सुवचम् । " जात्याख्यायाम्" ( पा०सु०१-२-५८) इति बहुवचनम् । पूर्व इत्यपि जसन्तम् । अन्त्योऽप्यलेव साजात्याल्लभ्यते । यद्वा, अल इति निर्धारणे षष्ठी । जातौ चैकवचनम् । अलां मध्येऽन्त्यात्पूर्व इत्यर्थः । तथा चेहाल इति जस्ङसिर्डस् चेति पक्षत्रयमपि स्थितम् ।
तस्मिन्निति निर्दिष्ट पूर्वस्य (पा०सू०१-१-६६ ) ॥ सप्तमीनिर्देशेषु पूर्वस्यैव कार्ये स्यात्तच्च निर्दिष्टेऽव्यवहितोश्चारिते सतीत्यर्थः । निः शः ब्दो नैरन्तर्ये, दिशिरुच्चारणक्रियः । निरन्तरं दिष्टो निर्दिष्टः । नियमार्थमिदं सूत्रम् । तथाहि, "इको यणचि" (पा०सु०६-१-७७ ) इत्यत्राचीति "यस्य च भावेन भावलक्षणम्" (पा०सु०२-३-३७) इति सप्तमी । अश्रू. यमाणक्रियत्वाञ्चान्तरङ्गस्यास्त्यर्थस्य लाभः तेनाचि सति यण् भवतीत्य • र्थः । यद्वा, 'गङ्गायां घोषः' इतिवदौपश्लेषिकेऽधिकरणे सप्तमी । तत्र सत्त्वं परस्येव पूर्वस्यापि सम्भवति । एवमुपश्लेषोऽपि । तत्र युगपदेकस्य कार्यित्वनिमित्तत्वयोरसंम्भवाद् 'दध्युदकं' 'मध्विदम्' इत्यादाविकारोकारयोः पर्यायेण यण् प्राप्तः पूर्वस्यैवेति नियम्यते । तथा 'अग्निचिदत्र' इति व्यवहितस्यापि यण् प्राप्तः अनन्तरस्यैवेति नियम्यते । ननु 'ग वित्ययमाह' इत्यादौ स्वरूपपदार्थकतामितिशब्दः करोति, यथेहापि । ए. वञ्च " तस्मिन्नणि" (पा०सु०४-३ - २) इत्यतैवेयं परिभाषा प्रवर्त्तेत । अस्ति हि तत्र व्यवच्छेद्यम, हे यौष्माकीण अस्मभ्यं देहि' 'हे आस्माकीन युष्मभ्यं ददामि इत्यादौ खञणभ्यां परस्याप्यादेशप्रसङ्गवात्। सत्यम्, इतिकरणः पदार्थविपर्यासकृत् । लोकेऽर्थपरताया औत्सर्गिकत्वात्तत्र शब्दपरतां करोति । शास्त्रे तु विपरीतम । किञ्च यदि तस्मिन्नणि" (पा० सु०४-३-२) इत्यत्रैवेयं प्रवर्त्तेत तर्हि तत्रैव पूर्वग्रहणं कुर्यात् तस्माद तस्मित्यनुकरणम् । किन्त्वाचि हलीत्यादिसकल विशेष संग्रहार्थे स्व.
1
1
I
1