________________
१७८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके५-४-११) । "कास्प्रत्ययादाममन्त्रे लिटि" (पासू०३-१-३५).। इश्यपी. ति केचित् । __प्रतामिति ग्लानौ। प्रशानिति समानार्थे । प्रशान् देवदत्तो य. शदत्तेन ।
प्रतानिति विस्तारे । मा इति निषेधे । मा भवतु मा भविष्यति । माहिति निषेधाशङ्कयोः। मा कार्षीत् । अस्य पापं मा भूदिति ।
आकृतिगणश्चायम् । तेनान्येऽपि प्राहाः । तद्यथा-अमिति शेष्ये अल्पे च । काममिति स्वाच्छन्द्ये । प्रकाममित्यतिशये । भूय इति पुनरर्थे । साम्प्रतमिति न्याय्ये । परमिति किन्वर्थे । गुणवानसि प. रमहंकारी।
साक्षादिति प्रत्यक्षे। साचीति तिर्यगर्थे । सत्यमित्याङ्गीकारे । मदिवति शैन्ये । आश्विति च । संवदिति वर्षे । अवश्यमिति निश्चः ये । सपदि शैन्ये ।
बलवदित्यतिशये । बलवदपि शिक्षितानाम् ।
प्रादुस् आविस् इति प्रकाशे । अनिशं नित्ये । नित्यदा, सदा, अ. जस्त्रं, सन्ततम् एते सातत्ये । उषेति रात्री । उषातनो वायुः । रोदसी द्यावापृथिव्यर्थे । मोमिति ब्रह्मवाची । भूर्भुवरिति पृथिव्यन्तरिक्षलोकयोः । भूर्लोकः । भुवर्लोकः ।
झटिति झगिति तरसा शैन्ये । द्राक् दुतं शैन्ये, क्षिप्रमिति च । अतीवेत्यतिशये । सुष्टु इति प्रशंसायाम् ।
कु इति कुत्सितेषदर्थयोः । कापथः, कवोणम् । अअसेति तत्त्व. शीघ्रार्थयोः । अ इति बहिरर्थे ।
मिथु इति द्वावित्यर्थे । मिथु मन्त्रयेते। विश्वगिति समन्तात् भावे । भाजगिति शैष्ये। भाजपचति । अन्वगित्यानुकूल्ये।
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः । (को०३-४-१) आधशब्दाचिरं चिरेण चिरादिति गृह्यन्ते । अस्तमिति विनाशे ।
आनुषगित्यानुपू] । आनुषक् प्रविशतीह बन्धुता । अनुमानेऽनुष. गिति शाकटायनः । आनुषदिति दान्तं केचित् ।। __अनस् इति शीघ्रसाम्प्रतिकयोः । अन एव गच्छति। अम्नरेवेति रेफो वा । स्थाने इति युक्तार्थे । वरमिति हि ईषदुत्कर्षे । दुष्टुनिष्कृष्टा. थें । बलादिति हठार्थे ।