________________
विधिशेषप्रकरणे सवर्णसंज्ञाप्रतिषेधसूत्रम्। १२३ "अस्तु वा ग्रहणामकारादिभिः शकारादीनाम्" इति वाक्यशेषाध्या. हारेण प्रतिशाविकल्पार्थो वाशब्द इति व्याख्यातम् । तत्र अपर आहे. स्यपरितोषोद्भावनम् । तद्वीजन्तूक्तरीत्या शर्यु सावर्ण्यनिषेधानिषेधयोः फलाविशेषेऽपि प्रागुक्तरीत्या 'दण्डानम्' इत्यादि न सिचेत् । तदर्थ च सूत्रप्रत्याख्यानस्य वाक्यापरिसमाप्तिन्यायस्य वाऽऽश्रयणे आवश्यके शरां शर्भिः सावाभावाभ्युपगमो निर्मूल एवेति।
स्यादेतत् , अगृहीतसवर्णानामेव "नाज्झलौ' (पा०सु०१-१-१०) इति निषेध इति तावस्थितम् । तथा चेकागदीनां सकारादिभिः सा. वानिषेधात 'कुमारी शेते' इत्यादौ सवर्णदीर्घः स्यादित्याशङ्ख्याची. त्यनुवृत्या समाहितम् । एवं स्थिते 'मालासु' इत्यादौ षत्वं स्यात् । हकारेणाकारग्रहणे सति 'गौरीषु' इत्यादिवदिणः परत्वानपायात । कि. च 'विश्वपाभिः' इत्यत्र “हो ढः' (पासू०८-२-३१) इति ढत्वं स्यात्, 'वागाशीः' इत्यत्र "झयो होन्यतरस्याम्" (पा०सू०८ -४-६२) इत्याकार• स्य घकारः स्यात् , 'गासीध्वम्' इत्यत्र “इणः षीध्वम्" (पा००८३-७८) इति मूर्धन्यादेशः स्यात, 'दासीष्ट' इत्यादौ "दादेर्धातोघः" (पा०सू०८-२-३२) इति घत्वं स्यात् , 'राम आयाति' इत्यादौ "हशि च" (पासू०६-१-११४) इत्युत्वं स्यातू, 'देवा आयान्ति' इत्यादौ "हलि सर्वेषाम्" (पासू०८-३-२२) इति नित्यो यलोपः स्यात् , 'चाखायिता' इत्यादौ "यस्य हलः" (पा०सु०६-४-४९) इति यलोपः स्यात्, 'श्येना. यिता' इत्यादौ "क्यस्य विभाषा' (पा०सु०६-४-५०) इति लोप: स्यात् , 'निचाय्य' इत्यादौ "हलो यमाम्" (पासु०८-४-६४) इति यलोपश्च भ्यादिति बहूपप्लवप्रसङ्गः।
अत्रोच्यते, आकारो न हकारस्य सवर्णः "ततोऽप्याकारः" इति अहउण्सुत्रोदाहृतशिक्षारीत्या भिन्न प्रयत्नत्वात् । “सवणेण्ग्रहणमपरि। भाष्यमाकृतिग्रहणात्" इति वार्तिकमते तु हकाराकारयोरेकजात्यना. कान्तत्वादेव नातिप्रसङ्गः । यद्वा, आकारसहितोऽच आच् स च हलच आज्झलाविति सुत्रे आकारप्रश्लेषो व्याख्येयः । तेनाकारस्याचां च हल्भिः सह लावणे निषिध्यते । आकारप्रश्लेषे लिङ्गं तु "कालसमय. लासु तुमुन्" (पासू०३-३-१६४) इत्यादिनिर्देशाः । अत्र पक्षे आश्च आश्चेति द्वन्दन सवर्णदीर्घेण च "नाज्झलो" (पासू०१-१-१०) इति मूत्रे दीर्घात् परः प्लुतोपि निहित इति व्याख्येयम् । तेन 'यियालो. त्यादौ "गुरोरनृतः" (पासू०८-२-८६) इति प्लुतादाकासापरस्य सनः सस्य पत्वं नेत्यषधेयम् । भाग्यमते तुमणामीषद्विवृतताभ्युपगमेन सा.