________________
१३
तसतिग पणिंदि मणुआउ-गई जिणुच्चं ति चरमसमयंतो । उदउव्वुदीरणा परमपमत्ताई सगगुणेसु ॥ २३ ॥ एसा पयडितिगुणा वेयणीयाहारजुगल थीणतिगं । मणुआउपमत्तंता, अजोगिअणुदीरगो भगवं(भयवं)॥२४॥ सत्ता कम्माण ठिई, बन्धाईलद्धअत्तलाभाणं । संते अडयालसयं, जा उवसमु विजिणु बियतइए ॥२५ ॥ अपुव्वाइचउक्के, अण तिरिनिरयाउ विणु बिआलसयं । सम्माइचउसु सत्तग-खयंमि इगचत्तसयमहवा ॥२६॥ खवगं तु पप्प चउसु वि, पणयालं निरयतिरिसुराउ विणा । सत्तग विणु अडतीसं, जा अनियट्टी पढमभागो ॥ २७ ॥ थावरतिरिनिरयायव-दुग थीणतीगेग विगल साहारं । सोलखओ दुवीससयं, बीअंसि बिअतियकसायंतो ॥२८॥ तइयाइसु चउदसतेर-बारछपणचउतिहियसय कमसो । नपुइत्थिहासछगपुंस-तुरियकोहमयमायखओ ॥ २९ ॥ सुहुमि दुसय लोहंतो, खीणदुचरिमेगसयो दुनिद्दखओ । नवनवइ चरमसमये, चउदंसणनाणविग्धंतो ॥ ३० ॥ पणसीइ सजोगि अजोगि, दुचरिमे देवखगइगंधदुगं । फासट्ठ वन्नरसतणु-बंधण-संघायणपण निमिणं ॥ ३१ ॥ संघयण अथिर संठाण, छक्क अगुरुलहु चउ अपजत्तं । सायं व असायं वा, परित्तुवंगतिग सुसर नियं ॥३२॥ बिसयरिखओ य चरिमे, तेरस मणुयतसतिग जसाइजं । सुभगजिणुच्चपणिंदिय, सायासाएगयरछेओ ॥३३ ॥ नर अणुपुव्वि विणा वा, बारस चरिमसमयंमि जो खविउं। पत्तो सिद्धिं देविंदवंदियं नमह तं वीरं ॥३४ ॥