________________
. મૂળ ગાથાઓ છે
सिरि-वीर-जिणं वंदिअ, कम्मविवागं समासओ वुच्छं । कीरइ जीएण हेऊहिं, जेणं तो भन्नए "कम्मं" ॥ १ ॥ पयइ-ठिइ-रस-पएसा, तं चउहा मोअगस्स दिटुंता । मूल-पगइट्ठ-उत्तर-पगइ-अडवन्नसयभेयं ॥ २ ॥ इह नाण-दसणावरण-वेय-मोहाउ-नाम गोआणि । विग्धं च पण-नव-दु-अट्ठवीस-चउ-तिसय-दु-पणविहं ॥३॥ मइ-सुअ-ओही-मण-केवलाणि, नाणाणि तत्थ मइनाणं । वंजणवग्गह-पउहा, मण-नयण-विणिंदियवउक्का ॥ ४ ॥ अक्खर-सन्नि-सम्मं, साइअं खलु सपज्जवसिअं च । गमिअं अंगपविटुं, सत्तवि एए सपडिवक्खा ॥ ६ ॥ पजय-अक्खर-पय-संघाया, पडिवत्ती तह य अणुओगो । पाहुए-पाहुए-पाहुए, -वत्थु पूव्वा य स-समासा ॥ ७ ॥ अणुगामि-वड्डमाणाय-पडिवाईयरविहा छहा ओही । रिउमइ-विउलमई, मणनाणं केवलमिगविहाणं ॥ ८ ॥ एसिं जं आवरणं, पडुव्व चक्खुस्स तं तयावरणं । दंसण चउ पण निद्दा, वित्तिसमं दसणावरणं ॥ ९ ॥ चक्खु-दिट्ठि-अचक्खु-सेसिंदिय-ओहि-केवलेहिं य । दसणमिह सामन्नं, तस्सावरणं तयं चउहा ॥ १० ॥ सुहपडिबोहा निहा, निहानिद्दा य दुक्खपडिबोहा । पयला ठिओवविट्ठस्स, पयलपयला उ चंकमओ ॥ ११ ॥