________________
कापोत, तेजो, पद्म अने शुक्ललेश्या, मिथ्यात्व, अज्ञान, असंयतत्व अने असिद्धत्व एम २१ भेद जाणवा । १३६. जीवभव्याभव्यत्वानि । __ पारिणामिक भावमां-जीवत्व, भव्यत्व अने अभव्यत्व एम त्रण भेद जाणषा । १३७. चतुर्गतिषु परिणामोदयजाः सोपशमक्षयमिश्राः
__ केवलिनि च सक्षयजाः।
चारे गतिमा औपशमिकभाव, क्षायिकभाव अने क्षायोपशामिकभाव सहित पारिणामिक अने औदयिक भाव होय अने केवलिने विषे क्षायिकभाव सहित पारिणामिक अने औदायिकभाव होय । १३८. क्षयपरिणामजी सिद्धे ।
सिद्धभगवंतने विषे क्षायिक अने पारिणामिक बे ज भाव होय । १३९. उपशमश्रणौ पश्चजः ।
उपशमश्रेणिमां पांच संजोगीभाव होय । १४०. धर्माऽधर्माऽऽकाशकालाः पारिणामिके ।
धर्मास्तिकाय, अधर्मास्तिकाय, आकाशस्तिकाय अने काल ए चार पारिणामिकभावमां होय । १४१. पुद्गला औदयिके च ।
स्कंधपुद्गलो औदयिकभाव अने पारिणामिकभावमां होय।